________________
४३२
सूयगडो २
अवरे वि य णं तेसि मूलजोणियाणं कंदजोणियाणं खंधजोणियाणं तयजोणियाणं सालजोणियाणं पवालजोणियाणं पत्तजोणियाणं पुप्फजोणियाणं फलजोणियाणं बीयजोणियाणं तसपाणाणं सरीरा णाणावण्णा णाणागंधा णाणारसा णाणाफासा णाणासं ठाणसंठिया णाणा विहसरीरपोग्गलविउब्विया । ते जीवा कम्मोववणगा भवंति त्ति मक्खायं ॥
ओस हिजो जिय-तसपाणस्स आहार-पदं
६६. अहावरं पुरक्खायं - इहेगइया सत्ता उदगजोणिया उदगसंभवा उदगवक्कमा, तज्जोणिया तस्संभवा तव्वक्कमा, कम्मोवगा कम्मणियाणेणं तत्थवक्कमा उदगजोणियाहि ओसहीहिं तसपाणत्ताए विउट्टंति ।
ते जीवा तासिं उदगजोणियाणं ओसहीणं सिणेहमाहारेंति - ते जीवा आहारेंति पुढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं तसपाणसरीरं । णाणा विहाणं तस्थावराणं पाणाणं सरीरं अचित्तं कुव्वंति । परिविद्धत्थं तं सरीरं पुव्वाहारियं तयाहारियं विपरिणयं सारूविकडं संतं [ सव्वप्पणत्ताए आहारति ? ] । अवरे वि य णं तेसि ओसहिजोणियाणं तसपाणाणं सरीरा णाणावण्णा णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपोग्गलविउब्विया । ते जीवा कम्मोववण्णगा भवंति त्ति मक्खायं ॥
७०. अहावरं पुरखायं - इहेगइया सत्ता ओसहिजोणिया ओसहिसंभवा ओसहिवक्कमा, तज्जोणिया तस्संभवा तव्वक्कमा, कम्मोवगा कम्मणियाणेणं तत्यवक्कमा ओस हिजोणियाणं ओसहीहिं तसपाणत्ताए विउट्टंति ।
ते जीवा तासि ओसहिजोणियाणं ओसहीणं सिणेहमाहारेंति - ते जीवा आहारेति पुढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं तसपाणसरीरं । णाणाविहाणं तस्थावराणं पाणाणं सरीरं अचित्तं कुव्वंति । परिविद्धत्थं तं सरीरं पुव्वाहारियं तयाहारियं विपरिणयं सारूविकडं संतं [ सव्वप्पणत्ताए आहारेति ? ] |
अवरे वियणं तेसि ओसहिजोणियाणं तसपाणाणं सरीरा णाणावण्णा णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपोग्गलविउब्विया । ते जीवा कम्मोववण्णगा भवंति त्ति मक्खायं ॥
७१. अहावरं पुरक्खायं - इहेगइया सत्ता ओसहिजोणिया ओसहिसंभवा ओस हिवक्कमा, तज्जोणिया तस्संभवा तव्वक्कमा, कम्मोवगा कम्मणियाणेणं तत्थवमा ओस हिजोणिएहिं मूलेहिं कंदेहिं खंधेहिं तयाहिं सालाहि पवालेहिं पत्तेहिं पुप्फेहि फलेहि बीएहिं तसपाणत्ताए विउट्टंति ।
ते जीवा तेसि ओसहिजोणियाणं मूलाणं कंदाणं खंधाणं तयाणं सालाणं पवालाणं पत्ताणं पुप्फाणं फलाणं बीयाणं सिणेहमाहारेंति - ते जीवा आहारेंति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org