________________
तइयं अज्झयगं (आहारपरिणा)
४१५ सरीरं ?] । णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति। परिविद्धत्थं तं सरीरं पुवाहारियं तयाहारियं विपरिणयं सारूविकडं संतं [सब्वप्पणत्ताए आहारेति ?]। अवरे वि य णं तेसिं उदगजोणियाणं मूलाणं कंदाणं खंधाणं तयाणं सालाणं पवालाणं पत्ताणं पुप्फाणं फलाणं बीयाणं सरीरा णाणावण्णा णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपोग्गल विउव्विया । ते जीवा कम्मोववण्णगा भवंति त्ति मक्खायं ।।
अज्झारोहरुक्खस्स आहार-पदं २७. अहावरं पुरक्खायं-इहेगइया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवक्कमा,
तज्जोणिया तस्संभवा तव्वक्कमा, कम्मोवगा कम्मणियाणेणं तत्यवक्कमा उदगजोणिएहि रुक्खेहि अज्झारोहत्ताए विउद॒ति। ते जीवा तेसिं उदगजोणियाणं रुक्खाणं सिणेहमाहारेंति-ते जीवा आहारेंति पुढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं [तसपाणसरीरं?] । णाणाविहाणं तसथावराणं पाणाणं सरोरं अचित्तं कुव्वंति। परिविद्धत्थं तं सरीरं पुवाहारियं तयाहारियं विपरिणयं सारूविकडं संतं [सव्वप्पणत्ताए आहारेंति ?] । अवरे वि य णं तेसिं उदगजोणियाणं अज्झारोहाणं सरीरा णाणावण्णा णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपोग्गल
विउविया। ते जीवा कम्मोववण्णगा भवंति त्ति मक्खायं ।। २८. अहावरं पुरक्खायं ---इहेगइया सत्ता अज्झारोहजोणिया अज्झारोहसंभवा
अज्झारोहवक्कमा, तज्जोणिया तस्संभवा तव्वक्कमा, कम्मोवगा कम्मणियाणेणं तत्थवक्कमा उदगजोणिएसु अज्झारोहेसु अज्झारोहत्ताए विउट्टति । ते जीवा तेसिं उदगजोणियाणं अज्झारोहाणं सिणेहमाहारेंति-ते जीवा आहारति पूढविसरीर आउसरीर तेउसरोर वाउसरीर वणस्सइसरोर तिसपाणसरीरं ? ] | णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कूव्वंति । परिविद्धत्थं तं सरीरं पुव्वाहारियं तयाहारियं विपरिणयं सारूविकडं संतं [सव्वप्पणत्ताए आहारेति ? ] । अवरे वि य णं तेसिं अज्झारोहजोणियाणं अज्झारोहाणं सरीरा णाणावण्णा णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीर
पोग्गलविउव्विया। ते जीवा कम्मोववण्णगा भवंति त्ति मक्खायं ।। २६. अहावरं पुरक्खायं--इहेगइया सत्ता अज्झारोहजोणिया अज्झारोहसंभवा
अज्मारोहवक्कमा, तज्जोणिया तस्संभवा तव्वक्कमा, कम्मोवगा कम्मणियाणणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org