________________
बीअं अज्झयणं
किरियाठाणे उक्खेव-पदं १. सूयं मे आउसं ! तेणं भगवया एवमक्खायं-इह खलु किरियाठाणे णामझ
यणे पण्णत्ते । तस्स णं अयमढे, इह खलु संजूहेणं दुवे ठाणा एवमाहिज्जति,
तं जहा-धम्मे चेव अधम्मे चेव, उवसंते चेव अणुवसंते चेव ।। अधम्मपक्खेकिरिया-पदं २. तत्थ णं जे से पढमठाणस्स अधम्मपक्खस्स विभंगे', तस्स णं अयमद्वे, इह खलु
पाईणं वा पडीणं वा उदीणं वा दाहिणं वा संतेगइया मणुस्सा भवंति, तं जहा --- आरिया वेगे अणारिया वेगे, उच्चागोया वेगे णीयागोया वेगे, कायमंता वेगे हस्समंता' वेगे, सुवण्णा वेगे दुवण्णा वेगे, सुरूवा वेगे दुरूवा वेगे । तेसिं च णं इमं एयारूवं दंडसमादाणं' संपेहाए, तं जहाणेरइएसु तिरिक्खजोणिएसु माणसेस् देवेस जे यावण्णे तहप्पगारा पाणा विण्ण वेयणं वेयंति । तेसि पि य णं इमाइं तेरस किरियाठाणाई भवंतीति मक्खाय', तं जहा-अट्टादंडे', अणद्वादंडे', हिंसादंडे, अकस्मादंडे, दिट्ठिविपरियासियादंडे, मोसवत्तिए.
१. णाममज्झयणे (क)। २. विहंगे (क, ख)। ३. हुस्स ° (क)। ४. डंड ° (ख)। ५. मक्खायाइं (क, चू)। ६. व्या०वि० --अत्र अकारस्य दीर्घत्वम् ।
७. व्या० वि०-अत्र अकारस्य दीर्घत्वम् । ८. अकम्हा ० (क, ख); इह चाकस्मादित्ययं
शब्दो मगधदेशे सर्वेणाप्यागोपालाङ्गनादिना
संस्कृतएवोच्चार्यत इति (वृ०, सू० ६)। 8. • विप्परि० (ख)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org