________________
पढमं अज्झयणं (पोंडरीए)
fare मेहुणाओ • विरए परिग्गहाओ । णो ' दंतपक्खालणेणं दंते पक्खालेज्जा", णो अंजणं, णो वमणं, णो विरेयणं, णो धूवणे, णो तं परियाविएज्जा' ॥ ६०. से भिक्खू अकिरिए अलूसए अकोहे अमाणे अमाए अलोहे उवसंते परिणिव्वुडे णो आसंस पुरतो करेज्जा — इमेण मे दिट्ठेण वा सुएण वा मरण' वा विष्णाएण वा, इमेण वा सुरिय-तव-नियम- बंभचेरवासेणं, इमेण वा जायामायावुत्तिएणं' धम्मेणं इतो चुते पेच्चा' देवे सिया 'कामभोगाण वसवत्ती", सिद्धे वा अक्ख' । एत्थ वि सिया, एत्थ वि णो सिया ||
६१. से भिक्खू 'सहि अमुच्छिए रूवेहिं अमुच्छिए गंधेहिं अमुच्छिए रसेहिं अमुच्छिए फासेहिं" अमुच्छिए, विरए - कोहाओ माणाओ मायाओ लोभाओ पेज्जाओ दोसाओ कलहाओ अब्भक्खाणाओ पेसुण्णाओ परपरिवायाओ अरइरईओ मायामोसाओ मिच्छादंसणसल्लाओ - इति से महतो आदाणाओ उवसंते उवट्ठिए पडिविरते ॥
६२. से भिक्ख " -- जे इमे तसथावरा पाणा भवंति - ते णो सयं समारंभइ, णो अण्णेहि समारंभावेइ, अण्णे समारंभंते वि ण समणुजाणइ - इति से महतो आदाणाओ उवसंते उवट्टिए पडिविरते ||
६३. से भिक्खू - जे इमे कामभोगा सचित्ता वा अचित्ता वा - ते णो सयं परिगिण्हइ, 'णो अण्णेणं" परिगिण्हावेइ, अण्णं परिगिण्हंतंपि ण समणुजाणइ - इति से महतो आदाणाओ उवसंते उवट्टिए पडिविरते ॥
११४
११५
६४. से भिक्खू -- जं पि य इमं संपराइयं कम्मं कज्जइ - णो तं सयं करेइ, 'णो अण्णेणं * कारवेइ, अण्णं पि करेंतं 'ण समणुजाणइ " - इति से महतो आदाओ उवसंते उवट्टिए पडिविरते ॥
६५. से" भिक्खू जाणेज्जा - असणं वा पाणं वा खाइमं वा साइमं वा अस्सिपडियाए
१. दंनवणेणं दंते धोवेज्जा (च्) ।
२. चूर्णौ वृत्तौ च 'विरेवणं' व्याख्यातमस्ति;
प्रत्योः नोपलभ्यते ।
३. ० दितेज्जा ( क ) ।
४. कुज्जा ( ख ) ।
५. मुएण (क, ख ) ।
६. ० वत्तिएणं ( ख ) ।
७. पिच्चा ( क, ख ) ।
८. कामं कमी कामवसवत्ती (चू) ।
C.
मसुभे ( ख ) ।
१०. सद्देसु जाव फासेसु (क) ।
१५. णाणुजाण (क, ख ) ।
११. चूर्णो वृत्तौ चास्य पाठांशस्य संबन्धः पूर्वसूत्रेण १६. तोलनीयम् - 'आयारचूला' १।१२ ।
Jain Education International
३६५
योजितः, किन्तु 'से भिक्खु' 'जे इमे' इति सूत्रस्य कर्तृ पदमस्ति तेनास्माभिः प्रस्तुतसूत्रेणैवास्थ सम्बन्धयोजना कृता । अग्रिमसूत्रे चूर्णिकृतापि इत्थमेव योजना कृतास्ति । १२. वण्णेहिं ( ख ) ; अत्र पारिपाश्विक प्रकरणे
कारितानुमोदने प्रायः एकवचनमस्ति किन्तु अत्र बहुवचनं लभ्यते । १३. णेवणेणं (क) ।
१४. नेवण्णे (क, ख ) 1
For Private & Personal Use Only
www.jainelibrary.org