SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ पढमं अज्झयणं (पोंडरीए) fare मेहुणाओ • विरए परिग्गहाओ । णो ' दंतपक्खालणेणं दंते पक्खालेज्जा", णो अंजणं, णो वमणं, णो विरेयणं, णो धूवणे, णो तं परियाविएज्जा' ॥ ६०. से भिक्खू अकिरिए अलूसए अकोहे अमाणे अमाए अलोहे उवसंते परिणिव्वुडे णो आसंस पुरतो करेज्जा — इमेण मे दिट्ठेण वा सुएण वा मरण' वा विष्णाएण वा, इमेण वा सुरिय-तव-नियम- बंभचेरवासेणं, इमेण वा जायामायावुत्तिएणं' धम्मेणं इतो चुते पेच्चा' देवे सिया 'कामभोगाण वसवत्ती", सिद्धे वा अक्ख' । एत्थ वि सिया, एत्थ वि णो सिया || ६१. से भिक्खू 'सहि अमुच्छिए रूवेहिं अमुच्छिए गंधेहिं अमुच्छिए रसेहिं अमुच्छिए फासेहिं" अमुच्छिए, विरए - कोहाओ माणाओ मायाओ लोभाओ पेज्जाओ दोसाओ कलहाओ अब्भक्खाणाओ पेसुण्णाओ परपरिवायाओ अरइरईओ मायामोसाओ मिच्छादंसणसल्लाओ - इति से महतो आदाणाओ उवसंते उवट्ठिए पडिविरते ॥ ६२. से भिक्ख " -- जे इमे तसथावरा पाणा भवंति - ते णो सयं समारंभइ, णो अण्णेहि समारंभावेइ, अण्णे समारंभंते वि ण समणुजाणइ - इति से महतो आदाणाओ उवसंते उवट्टिए पडिविरते || ६३. से भिक्खू - जे इमे कामभोगा सचित्ता वा अचित्ता वा - ते णो सयं परिगिण्हइ, 'णो अण्णेणं" परिगिण्हावेइ, अण्णं परिगिण्हंतंपि ण समणुजाणइ - इति से महतो आदाणाओ उवसंते उवट्टिए पडिविरते ॥ ११४ ११५ ६४. से भिक्खू -- जं पि य इमं संपराइयं कम्मं कज्जइ - णो तं सयं करेइ, 'णो अण्णेणं * कारवेइ, अण्णं पि करेंतं 'ण समणुजाणइ " - इति से महतो आदाओ उवसंते उवट्टिए पडिविरते ॥ ६५. से" भिक्खू जाणेज्जा - असणं वा पाणं वा खाइमं वा साइमं वा अस्सिपडियाए १. दंनवणेणं दंते धोवेज्जा (च्) । २. चूर्णौ वृत्तौ च 'विरेवणं' व्याख्यातमस्ति; प्रत्योः नोपलभ्यते । ३. ० दितेज्जा ( क ) । ४. कुज्जा ( ख ) । ५. मुएण (क, ख ) । ६. ० वत्तिएणं ( ख ) । ७. पिच्चा ( क, ख ) । ८. कामं कमी कामवसवत्ती (चू) । C. मसुभे ( ख ) । १०. सद्देसु जाव फासेसु (क) । १५. णाणुजाण (क, ख ) । ११. चूर्णो वृत्तौ चास्य पाठांशस्य संबन्धः पूर्वसूत्रेण १६. तोलनीयम् - 'आयारचूला' १।१२ । Jain Education International ३६५ योजितः, किन्तु 'से भिक्खु' 'जे इमे' इति सूत्रस्य कर्तृ पदमस्ति तेनास्माभिः प्रस्तुतसूत्रेणैवास्थ सम्बन्धयोजना कृता । अग्रिमसूत्रे चूर्णिकृतापि इत्थमेव योजना कृतास्ति । १२. वण्णेहिं ( ख ) ; अत्र पारिपाश्विक प्रकरणे कारितानुमोदने प्रायः एकवचनमस्ति किन्तु अत्र बहुवचनं लभ्यते । १३. णेवणेणं (क) । १४. नेवण्णे (क, ख ) 1 For Private & Personal Use Only www.jainelibrary.org
SR No.003551
Book TitleAngsuttani Part 01 - Ayaro Suyagao Thanam Samavao
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages1108
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy