________________
सोलसमं अज्झयणं
गाहा उक्खेव-पदं १. अहाह भगवं-एवं से दंते दविए वोसट्टकाए त्ति वच्चे..---माहणे त्ति' वा, समणे
त्ति वा, भिक्खू त्ति वा, णिग्गंथे त्ति का॥ २. पडिआह'-भंते ! कह दंते दविए वोसट्टकाए त्ति वच्चे- माहणे त्ति वा ?
समणे त्ति वा ? भिक्खू त्ति वा ? णिग्गंथे त्ति वा ? तं 'णो बूहि" मह का माहण-पदं ३. इतिविरतसव्वपावकम्मे पेज्ज-दोस-कलह-अब्भक्खाण-पेसुण्ण-परपरिवाद
अरतिरति-मायामोस-'मिच्छादसणसल्ले विरते'' समिए सहिए सया जए, णो
कुज्झे णो माणी "माहणे" त्ति वच्चे ॥ समण-पदं ४. एत्थ वि समणे अणिस्सिए अणिदाणे आदाणं च अतिवायं च 'मुसावायं च" बहिद्धं च कोहं च माणं च मायं च लोहं च पेज्जं च दोसं च - इच्चेव 'जतोजतो" आदाणाओ० अप्पणो पदोसहेऊ? 'ततो-ततो'१२ आदाणाओ पुव्वं पडिविरते सिआ" दंते दविए वोसट्टकाए “समणे' त्ति वच्चे ।।
१. वुच्चे (क, ख)। २. इ (क) सर्वत्र । ३. °आहु (चू)। ४. कहं नु (ख)। ५. णे० (क, ख); ° ब्रूहि (चू) । ६. विरए सव्वपावकम्मेहिं (ख)। ७. सल्लविरते (ख, वृ) ।
८. x (चू)। ६. जातो जातो (चु)। १०. आदाणतो (क)। ११. ° हेतुं (क)। १२. तातो तातो (चू)। १३. पाणाइवायाओ (क, ख); भवति (चू)।
३४३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org