________________
नवमं अज्भणं ( धम्मो )
६.
मट्ठ णिम्ममो
७.
मूलगुण-पदं
८.
ε.
'चिच्चा वित्तं च पुत्ते य" णाइओ 'चिच्चाण अंतगं सोयं
णिरवेक्खो
सपेहाए' परमाणुगामियं णिरहंकारी चरे भिक्खू
'पुढवी आऊ" अगणी वाऊ' 'तण अंडया 'पोय जराऊ रस एतेहि छहिं काहिं तं कायवक्केणं णारंभी
मणसा
१०. मुसावायं बहिद्ध च उग्गहं सत्थादाणाइं लोगंसि तं विज्जं !
१. व्या० वि० - अत्र 'सं' शब्दस्य अनुस्वारलोपः -- 'संपेहाए' (संप्रेक्ष्य ) । सम्मंपेहाए (च्) । ' स पेहाए' स प्रेक्षापूर्वकारी (वृ) । उत्तराध्ययन ( ६।४) संदर्भे चूर्णिव्याख्या संगतास्ति । सपेहाए ( स्वप्रेक्षया ) इत्यपि पाठो भवितुमर्हति ।
२. ० या ( क ) ; चेच्चा पुत्ते य मित्ते य (चू) । ३. चेच्चाण अत्तगं सोतं (चू); चेच्चा अणंतगं
सोयं (चुपा ); चेच्चाण अंतकं सोयं, चेच्चाण अत्तगं सोयं, चेच्चाणऽणतगं सोयं (वृपा) । ४. पुढवाऽऽतु (चू) । ५. वायू (चु) ।
Jain Education International
रुक्ख"
य
संसेय
विज्जं !
ण
११.
च
जिणाहिये ||
परिग्रहं ।
परिव्वए ।
उत्तरगुण-पदं
य ।
११. पलिउंचणं च भयणं च थंडिल्लुस्सयणाणि धुत्तादाणाणि लोगंसि तं विज्जं ! परिजाणिया || १२. 'धावणं रयणं चेव वमणं च सिरोवेधे" तं विज्जं ! १३. गंधमल्ल १२ सिणाणं च दंतपक्खालणं परिग्गहित्यिक मं च तं
वत्थकम्मं
विरेयणं । परिजाणिया || तहा । परिजाणिया ||
विज्जं !
सवीयगा ।
उब्भिया ||
परिजाणिया ।
परिही ।
अजाइयं । परिजाणिया ||
६. व्या०वि० - विभक्तिरहितपदम्-तणा रुक्खा | ७. व्या० वि० विभक्तिरहितं वर्णलोपश्चपोयया जराउया रसया ससेइया । वातं (च्) ।
८.
६. अजाइया (क, ख ) ; मऽजाइयं (चु) । १०. धूणायाण ( क ); धूणादाणाई ( ख ) ; वृत्ति
( युग्मम् )
१२. मल्ल (ख, वृ, चू) ।
३१५
कृता 'धूण' इति पाठो व्याख्यातः धूनयेति प्रत्येकं क्रिया योजनीया (वृ); किन्तु चूर्णीगतः पाठोदृष्ट्या स्वाभाविकः प्रतिभाति । धोयणं रयणं चेव, वत्थीकम्म विरेयणं । वमणंजणपलीमंथं (क, ख, वृ) ।
For Private & Personal Use Only
www.jainelibrary.org