SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ सत्तमं अज्झणं (कुसीलपरिभासितं ) ११. 'बुज्झाहि जंतू ! इह माणवेसु दठ्ठे भयं बालिएणं अलंभ" । एतदुक्खे जरिए हु' लोए सकम्मुणा विप्रसुति ॥ कुसील - दंसण-पदं १२. इहेगे मूढा पवदंति मोक्खं एगे जय सीतोदगसेवणेणं १३. पाओसिणाणाइसु णत्थि मोक्खो ते मज्जमंसं लसुणं ‘चऽभोच्चा" १४. उदगेण जे सिद्धिमुदाहरति उदगस्स फासेण सियाय सिद्धी १५. मच्छा य कुम्माय सिरीसिवाय अट्टणमेयं कुसला वयंति १६. उदगं जती" कम्ममलं हरेज्जा 'अंध व "" णेयारमणुस्सरता " १७. पावाई कम्माई पकुव्वओ हि सिज्भिसु एगे दगसत्तघाती १८. हुतेण जे सिद्धिमुदाहरति" एवं सिया सिद्धि हवेज्ज तेसि" १. संबुज्झहा जंतवो माणुसत्तं, दट्ठू भयं बालिसेणं अलंभो (क, ख, वृ ) 1 २. व ( ख, वृ); अस्मिन् श्लोके चूर्णो वृत्तौ च पाठभेदोर्थभेदश्चापि विद्यते । चूर्णी पाटर्थविचारणया स्वाभाविकः प्रतिभाति, तेन स स्वीकृतः । वृत्तिकारेण प्रतिदोषेण विपर्ययं गतः पाठो लब्धस्तेन व्याख्यायां जटिलता जातेति संभाव्यते । ३. आहारसपंचगवज्जणेणं (चूपा, वृपा); आहारओ पंचगवज्जणेणं (वृपा ) | आहार संपज्जणवज्जणेणं' 1 हुतेण एगे पवदंति मोक्खं ॥ खारस्स' लोणस्स अणासणेणं" । अण्णत्थ वासं परिकप्पयंति ॥ सायं च पातं उदगं फुर्सता । सिज्झिसु पाणा बहवे दसि ॥ मंगू य उद्दा दगरक्खसा य । उदगेण सिद्धि जमुदाहरति ॥ एवं सुहं इच्छामित्तमेव" । पाणाणि चेवं विणिहंति " मंदा || सीओदगं " तू जइ तं हरेज्जा । मुसं वयंते जलसिद्धिमाहु" ॥ सायं च पायं अगणि फुसंता । अगणि फुसंताण कुकमिणं प || ७. १५. अंधव्व ( क ) । ४. खाणस्स (क ) । १६. ० मणुसरित्ता (क, ख ) ५. अणासतेणं ( क ) 1 १७. विहेढंति (चू ) । ६. च भोच्चा (वृ); अत्र चूर्णो वृत्तौ च १८. सिओ (चू) । महानर्थभेदो विद्यते । १९. दगसिद्धि ० ( क ) । ● गप्पयंति ( क ) । २०. मोक्खमुदा ० ( चू) । २१. तम्हा (क, ख, वृ) 1 ८. सिज्यंसु (क, ख ) । Jain Education International ९. मग्गू (क, ख, वृ) । १०. उट्टा (ख, वृ) ; अत्र लिपिसादृश्येन 'उद्दा' स्थाने 'उट्टा' पाठोस्ति जातः । वृत्तिकारस्य सम्मुख एष एव पाठः आसीत् किन्तु जलचरप्रकरणे 'उद्दा' पाठ एवं संगतोस्ति ११. जे सिद्धिमुदाहरति (क, ख, वृ) १२ व्या० वि० - छन्दोदृष्ट्या दीर्घत्वम् १३. पुण्णं (च्) । , १४. इच्छामेत्ततो वा ( क ) | ३०७ For Private & Personal Use Only www.jainelibrary.org
SR No.003551
Book TitleAngsuttani Part 01 - Ayaro Suyagao Thanam Samavao
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages1108
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy