________________
सत्तमं अज्झणं (कुसीलपरिभासितं )
११. 'बुज्झाहि जंतू ! इह माणवेसु दठ्ठे भयं बालिएणं अलंभ" । एतदुक्खे जरिए हु' लोए सकम्मुणा विप्रसुति ॥ कुसील - दंसण-पदं
१२. इहेगे मूढा पवदंति मोक्खं एगे जय सीतोदगसेवणेणं १३. पाओसिणाणाइसु णत्थि मोक्खो
ते मज्जमंसं लसुणं ‘चऽभोच्चा" १४. उदगेण जे सिद्धिमुदाहरति
उदगस्स फासेण सियाय सिद्धी १५. मच्छा य कुम्माय सिरीसिवाय
अट्टणमेयं कुसला वयंति १६. उदगं जती" कम्ममलं हरेज्जा
'अंध व "" णेयारमणुस्सरता " १७. पावाई कम्माई पकुव्वओ हि सिज्भिसु एगे दगसत्तघाती १८. हुतेण जे सिद्धिमुदाहरति" एवं सिया सिद्धि हवेज्ज तेसि"
१. संबुज्झहा जंतवो माणुसत्तं,
दट्ठू भयं बालिसेणं अलंभो (क, ख, वृ ) 1 २. व ( ख, वृ); अस्मिन् श्लोके चूर्णो वृत्तौ च पाठभेदोर्थभेदश्चापि विद्यते । चूर्णी पाटर्थविचारणया स्वाभाविकः प्रतिभाति, तेन स स्वीकृतः । वृत्तिकारेण प्रतिदोषेण विपर्ययं गतः पाठो लब्धस्तेन व्याख्यायां जटिलता जातेति संभाव्यते ।
३. आहारसपंचगवज्जणेणं (चूपा, वृपा); आहारओ पंचगवज्जणेणं (वृपा ) |
आहार संपज्जणवज्जणेणं' 1 हुतेण एगे पवदंति मोक्खं ॥ खारस्स' लोणस्स अणासणेणं" । अण्णत्थ वासं परिकप्पयंति ॥ सायं च पातं उदगं फुर्सता । सिज्झिसु पाणा बहवे दसि ॥ मंगू य उद्दा दगरक्खसा य । उदगेण सिद्धि जमुदाहरति ॥ एवं सुहं इच्छामित्तमेव" । पाणाणि चेवं विणिहंति " मंदा || सीओदगं " तू जइ तं हरेज्जा । मुसं वयंते जलसिद्धिमाहु" ॥ सायं च पायं अगणि फुसंता । अगणि फुसंताण कुकमिणं प ||
७.
१५. अंधव्व ( क ) ।
४. खाणस्स (क ) ।
१६. ० मणुसरित्ता (क, ख )
५. अणासतेणं ( क ) 1
१७. विहेढंति (चू ) ।
६. च भोच्चा (वृ); अत्र चूर्णो वृत्तौ च १८. सिओ (चू) ।
महानर्थभेदो विद्यते ।
१९. दगसिद्धि ० ( क ) ।
● गप्पयंति ( क ) ।
२०. मोक्खमुदा ० ( चू) । २१. तम्हा (क, ख, वृ) 1
८. सिज्यंसु (क, ख ) ।
Jain Education International
९. मग्गू (क, ख, वृ) ।
१०. उट्टा (ख, वृ) ; अत्र लिपिसादृश्येन 'उद्दा' स्थाने 'उट्टा' पाठोस्ति जातः । वृत्तिकारस्य सम्मुख एष एव पाठः आसीत् किन्तु जलचरप्रकरणे 'उद्दा' पाठ एवं संगतोस्ति ११. जे सिद्धिमुदाहरति (क, ख, वृ) १२ व्या० वि० - छन्दोदृष्ट्या दीर्घत्वम् १३. पुण्णं (च्) ।
,
१४. इच्छामेत्ततो वा ( क ) |
३०७
For Private & Personal Use Only
www.jainelibrary.org