________________
सत्तमं अभयणं
कुसीलपरिभासितं
ओघतो कुसील - पर्द
• १. पुढवी य आऊ अगणी य वाऊ
२. एताई कायाइं पवेइयाइं 'एते हि काहि य" आयदंडे अणुपरिमाणे ३. जाईपह से जाति-जाति बहुकूरकम्मे ४. अस्सि च लोए अदुवा परत्था" संसारमावण्ण" परं परं ते
जे अंडया जे य जराउ' पाणा संसेयया जे
Jain Education International
'तण रुक्ख" बीया य तसा य पाणा ।
रसयाभिहाणा ॥ पडिलेह' सायं । विप्परियासुवेति ॥ विणिधाय मेति"
वि० - विभक्तिरहितपदम्
एतेसु जाणे' 'पुणो- पुणो 'तसथावरेहिं
1
जं कुव्वती मिज्जति" तेण बाले ।। सयग्गसो वा तह अण्णा वा । बंधंति वेयंति य दुण्णियाणि ॥
- तणा
१. व्या० रुक्ख ।
२. व्या० वि० - विभक्तिरहितं वर्णलोपश्च -
जराउया ।
३. जाणं (वृ) ।
४. पडिले हि ( क ) ।
५. एएण कारण य ( ख ); एतेसु काएसु तु
(चू) ।
६, एतेसु या विपरियासुविति ( क, ख, वृ); व्या० वि० - द्विपदयोः सन्धिः विप्परियास
मुवेति ।
७. जावहं ( चू, वृपा) ।
८.
६. जाति (वृ ) ।
१०. मज्जते (पा) ।
• वरेसुं विणिग्घात ( चु) ।
११. पुरत्या ( क ) ।
१२. व्या० वि० - विभक्तिरहितपदम् - संसार
मावण्णा ।
१३. परंपरेण (चू) ।
१४
३०५
व्या० वि० -- बंधानुलोम्यात् 'दुण्णीयाणि' अत्र ईकारस्य ह्रस्वत्वम् ।
For Private & Personal Use Only
www.jainelibrary.org