________________
२६२
सूयगडी १
४०. गंदीचुण्णगाइं पाहराहि' 'छत्तोवाहणं च जाणाहि ।
सत्थं च सूवच्छेयाए आणीलं च वत्थं रावेहि ॥ ४१. सुणिं च सागपागाए' आमलगाई दगाहरणं च ।
तिलगकरणि अंजणसलागं घिसु मे विहुयणं विजाणाहि ।। ४२. संडासगं च फणिहं च" सीहलिपासगं च आणाहि ।
आयंसगं च पयच्छाहि दंतपक्खालणं१२ पवेसेहि ।। ४३. पूयफलं५ तंबोलं च 'सूई-सुत्तगं च जाणाहि'।
कोसं च मोयमेहाए 'सुप्पुक्खल-मुसल-खारगलणंच। ४४. वंदालगं च करगं च वच्चघरगं च आउसो ! खणाहि।
सरपायगं च जायाए गोरहगं च सामणेराए ॥ ४५. 'घडिगं सह डिडिमएणं१९ चेलगोलं कुमारभूयाए।
वासं इममभिआवण्णं आवसहं 'जाणाहि भत्ता' ! ।। ४६. आसंदियं च णवसुत्तं पाउल्लाई संकमट्ठाए।
'अदु पुत्तदोहलट्ठाए ‘आणप्पा हवंति दासा वा" ।।
१. पहराहिं (क, ख)।
सुप्पुदुक्खलं च खारगलणं च (व) । २. छत्तग जाणाहि उवाहणा उ वा (च)। १६. चंदालगं (क, ख, वृ) व-च वर्णयोः ३. रयावेहि (क, ख)।
लिपिसादृश्यहेतुकमिदं परिवर्तन संभाव्यते । ४ सूवपाताए (चू)।
१७. वच्चघरं (वृ)। ५. आमलगा (चू)।
१८. सरपायं (ख); सरपादगं (च)। ६. दगाहरणिं (चू)।
१६. घडियं च सडिडिमयं च (क, ख)। ७. तिलकरणिं (चूपा)।
२०. समणाहियावण्णं (क); समभिआवणं (ख) । ८. विधूणयं (वृ); विधूवणं (चू)।
२१. च जाण भत्तं च (क, ख, व)। अत्र ६. जाणाहि (च)।
संभाव्यते 'भत्ता' शब्दस्य अर्थानवधारणतया १०. फणिगं (चू)।
लिपिकारः 'भत्तं च' इति पाठः उल्लिखितः । ११. ४ (क)।
वृत्तिकारस्य सम्मुखे एष एव पाठः आसीत्, १२ ०पक्खालग च (क)।
तेनासावेव व्याख्यातः। १३. पूयप्फल (चू)।
२२. पाउल्लाइ (क); पाउल्लगाई (चू)। १४. सूचि° (व); सूचि जाणाहि सुत्तगं (च)। २३. पुत्तस्स डोहलढाए (क, चूपा)। १५. सुप्पुक्खलगं च खारगलणाए (क); २४. आणप्पे भवति दासमिव (चू)।
सप्पुक्खलगं च खारगालगं च (ख);
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org