SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ २३२ आयारचूला चवण-पदं ४. समणे भगवं महावीरे तिण्णाणोवगए यावि होत्था-चइस्सामित्ति जाणइ, चुएमित्ति जाण इ, चयमाणे न जाणेइ, सुहुमे णं से काले पण्णत्ते ॥ गब्भसाहरण-पदं तओ णं 'समणस्स भगवओ महावीरस्स" अणकंपए' णं देवे णं "जीयमेयं" ति कटु जे से वासाणं तच्चे मासे, पंचमे पक्खे - आसोयबहुले, तस्स णं आसोयबहुलस्स तेरसीपक्खेणं हत्थुत्तराहिं नक्खत्तेहिं जोगमुवागएणं बासीतिहिं राइंदिएहि वीइक्कंतेहि तेसीइमस्स राइंदियस्स परियाए वट्टमाणे दाहिणमाहणकुंडपुर-सन्निवेसाओ उत्तरखत्तियकुंडपुर-सन्निवेसंसि णायाणं खत्तियाणं सिद्धत्थस्स खत्तियस्स कासवगोत्तस्स तिसलाए खत्तियाणीए वासिट्ठ-सगोत्ताए असुभाणं पुग्गलाणं अवहारं करेत्ता, सुभाणं पुग्गलाणं पक्खेवं करेत्ता' कुच्छिसि गब्भं साहरइ॥ जेवि य से तिसलाए खत्तियाणीए कुच्छिसि गब्भे, तंपि य दाहिणमाहणकुंडपुरसन्निवेसंसि उसभदत्तस्स माहणस्स कोडाल-सगोत्तस्स देवाणंदाए माहणीए जालंधरायण-सगोत्ताए कुच्छिसि साहरइ॥ ७. समणे भगवं महावीरे तिण्णाणोवगए यावि होत्था-साहरिज्जिस्सामित्ति जाणइ, साहरिएमित्ति जाणइ, साहरिज्जमाणे वि जाणइ, समणाउसो ! जम्म-पदं ८. तेणं कालेणं तेणं समएणं तिसला खत्तियाणी अह अण्णया कयाइ णवण्हं मासाणं बहुपडिपुण्णाणं, अट्ठमाणं राइंदियाणं वीतिक्कताणं, जे से गिम्हाणं पढमे मासे, दोच्चे पक्खे-चेत्तसुद्धे, तस्सणं चेत्तसुद्धस्स तेरसीपक्खणं, हत्थुत्तराहिं नक्खत्तेणं जोगोवगएणं समणं भगवं महावीरं अरोया अरोयं पसूया ॥ ६. जण्णं राइं तिसला खत्तियाणी समणं भगवं महावीरं अरोया अरोयं पसूया, तण्णं राइं भवणवइ-वाणमंतर-जोइसिय-विमाणवासिदेवेहि य देवीहि य १. समणे भगवं महावीरे (अ, क, घ, च, छ, २. हियअणु ° (छ)। ब); कल्पसूत्रे (३०) 'समणे भगवं महावीरे' ३. करेत्ता अब्वावाहं अव्वावाहेणं (चू); कल्पसूत्रे इति पाठोस्ति, किन्तु 'हरिणेगमेसिणा' 'साह- (३०) प्येष पाठो दृश्यते। रिए' इति पदयोः सन्दर्भ स युक्तोस्ति, किन्तु ४. विन (च); न (छ)। अशुद्ध प्रतिभाति । अत्र 'साहरई' इति क्रियापदस्य सन्दर्भ ५. आरोया (क, घ, च)। प्रथमान्तोसौ नैव युक्तः स्यात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003551
Book TitleAngsuttani Part 01 - Ayaro Suyagao Thanam Samavao
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages1108
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy