________________
२३०
आयार वूला वा पूयं वा, सोणियं वा णीहरेज्ज वा, विसोहेज्ज वा-णो तं साइए, णो तं
णियमे ॥ मल-णीहरण-पदं ७२. से अण्णमण्णं अंकसि वा, पलियंकसि वा तुयट्टावेत्ता कायाओ सेयं वा, जल्लं वा
णीहरेज्ज वा, विसोहेज्ज वा–णो तं साइए, णो तं णियमे ।। ७३. से अण्णमण्णं अंकंसि वा, पलियंकसि वा तुयट्टावेत्ता अच्छिमलं वा, कण्णमलं
वा, दंतमलं वा, णहमलं वा णोहरेज्ज वा, विसोहेज्ज वा–णो तं साइए, णो तं
णियमे ॥ वाल-रोम-पदं ७४. से अण्णमण्णं अंकसि वा, पलियंकंसि वा तुयट्टावेत्ता दीहाई वालाइं, दीहाई
रोमाई, दीहाइंभमुहाई, दीहाइं कक्खरोमाइं, दीहाई वत्थिरोमाइं कप्पेज्ज वा,
संठवेज्ज वा--णो तं साइए, णो तं णियमे ।। लिक्ख-जूया-पदं ७५. से अण्णमण्णं अंकसि वा, पलियंकसि वा तुयट्टावेत्ता सीसाओ लिक्खं वा, जूयं वा
णीहरेज्ज वा विसोहेज्ज वा–णो तं साइए, णो तं णियमे ।। आभरण-आबिधण-पदं ७६. से अण्णमण्णं अंकंसि वा, पलियंकंसि वा तुयट्टावेत्ता हारं वा, अद्धहारं वा, उरत्थं
वा, गेवेयं वा, मउडं वा, पालंबं वा, सुवण्णसुत्तं वा आबिंधेज्ज वा, पिणिधेज्ज
वाणो तं साइए, णो तं णियमे । पाद-परिकम्म-पदं ७७. से अण्णमण्णं आरामंसि वा, उज्जाणंसि वा णीहरेत्ता वा, पविसेत्ता वा पायाई
आमज्जेज्ज वा, पमज्जेज्ज वा-णो तं साइए, णो तं णियमे ॥ तिगिच्छा-पदं ७८. से अण्णमण्णं सुद्धणं वा वइ-बलेणं तेइच्छं आउट्टे ।
से अण्णमण्णं असुद्धेणं वा वइ-बलेणं तेइच्छं आउट्टे । से अण्णमण्णं गिलाणस्स सचित्ताणि कंदाणि वा, मूलाणि वा, तयाणि वा, हरियाणि वा खणित्तु वा, कड्ढेत्तु वा, कड्ढावेत्तु वा तेइच्छं आउटेज्जा–णो
तं साइए, णो तं णियमे ॥ ७६. कडवेयणा कट्टवेयणा पाण-भूय-जीव-सत्ता वेदणं वेदेति ।। ८०. एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं, जं सव्वढेहिं समिते सहिते सदा जए, सेयमिणं मण्णेज्जासि ।
–त्ति वेमि॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org