________________
नवमं अज्झयणं
णिसीहिया-सत्तिक्कयं णिसीहिया-एसणा-पदं १. से भिक्खू वा भिक्खुणी वा अभिकंखेज्जा णिसीहियं गमणाए, सेज्ज पुण
णिसीहियं जाणेज्जा-सअंडं सपाणं सबीयं सहरियं सउसं सउदयं सउत्तिंगपणग-दग-मट्टिय-° मक्कडासंताणयं, तहप्पगारं णि सीहियं-अफासुयं अणेसणिज्ज' 'ति मण्णमाणे ° लाभे संते णो चेतिस्सामि [चेएज्जा?] से भिक्खू वा भिक्खुणी वा अभिकखेज्जा णिसीहियं गमणाए, सेज्ज पुण णिसीहियं जाणेज्जा-अप्पंड अप्पपाणं अप्पबीयं अप्पहरियं अप्पोसं अप्पुदयं अप्पुत्तिंग-पणग-दग-मट्टिय-° मक्कडासंताणयं, तहप्पगारं णिसीहियं-फासुयं
एसणिज्ज ति मण्णमाणे ° लाभे संते चेतिस्सामि [चेएज्जा ? ] ॥ अस्सिपडियाए णिसीहिया-पदं ३. "सेज्जं पुण णिसीहियं जाणेज्जा-अस्सिपडियाए एगं साहम्मियं समुद्दिस्स
पाणाइं भूयाइं जीवाइं सत्ताई समारब्भ समुद्दिस्स कीयं पामिच्चं अच्छेज्जं अणिसटुं अभिहडं आहट्ट चेतेति । तहप्पगाराए णिसीहियाए पुरिसंतरकडाए
१. से (अ, क, घ, च, ब)।
६. सं० पा०-एसणिज्ज"लाभे । २. सं० पा०-सअंडं जाव मक्कडा ।
७. वृत्तौ 'गलीयात्' इति संस्कृत-रूपं विद्यते ३. सं० पा०-अणेसणिज्ज.."लाभे।
'चेतिस्सामि' इति पाठः सम्भवतो लिपिदोषेण ४. वृत्तौ 'परिगृह्णीयात्' इति संस्कृत-रूपं विद्यते जातः । प्रकरणानुसारेणात्र कोष्ठकान्तर्गतः
प्रिया'नि पार सम्भवतो लिपिदोषेण पाठो यज्यते । जातः। प्रकरणानुसारेणात्र कोष्ठकान्तर्गतः ८. सं० पा०-एवं सेज्जागमेणं णेयव्वं जाव पाठो युज्यते ।
उदगप्पसूयाइंति । ५. सं० पा०-अप्पंडं जाव मक्कड़ा।
२००
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org