________________
उत्थं अज्झयणं ( भासज्जातं - बीओ उद्देसो)
१५७
o
छिन्नं • ओछिन्नेति वा" जे यावण्णे तहप्पगारे तहप्पगाराहि भासाहि बुझ्या'पति माणा । ते यावि तहप्पगाराहिं भासाहि अभिकख णो भांसेज्जा ।। अकक्कस भासा-पदं
२० सेभिक्खू वा भिक्खुणी वा जहा वेगइयाई रुवाई पासेज्जा तहावि ताई एवं एज्जा तं जहा - ओयंसी ओयंसी ति वा, तेयंसी तेयंसी ति वा, वच्चंसी वच्चसी ति वा, जसंसी जसंसी ति वा, अभिरूवं अभिरुवे ति वा, पडिरूवं परुिवे ति वा, पासाइयं पासाइए ति वा, दरिसणिज्जं दरिसणीए ति वा, जे यावणे तपगारा तहप्पगाराहिं भासाहि बुझ्या बुझ्या णो कुप्पंति माणवा । ते यावि तह पगारा एयप्पगाराहिं' भासाहिं अभिकख भासेज्जा" ।। सावज्ज असावज्ज-भासा-पदं
२१. से भिक्खू वा भिक्खुणी वा जहा वेगइयाई रुवाई पासेज्जा, तं जहा - वाणि वा', 'फलिहाणि वा, पागाराणि वा, तोरणाणि वा अग्गलाणि वा, अग्गलपासगाणि वा, गड्डाओ वा, दरीओ वा, कूडागाराणि वा, पासादाणि वा, णूमगिहाणि वा, रुक्ख - गिहाणि वा, पव्वय-गिहाणि वा, रुक्खं वा चेइय-कडं, थूभं वा चेइय-कडं, आएसणाणि वा, आयतणाणि वा, देवकुलाणि वा, सहाओ वा, पवाओ वा, पणिय - गिहाणि वा, पणिय सालाओ वा, जाण - गिहाणि वा, जाणसालाओ वा, सुहा- कम्मंताणि वा दब्भ-कम्मताणि वा बद्ध-कम्मताणि वा, वक्क - कम्मताणि वा, वण-कम्मंताणि वा, इंगाल- कम्मताणि वा, कटु-कम्मताणि वा, सुसाण-कम्मताणि वा, संति-कम्मताणि वा, गिरि-कम्मताणि वा, कंदरकम्मताणिवा, सेलोवद्वाण-कम्मंताणि वा, ° भवणगिहाणि वा - तहावि ताई
एवं वज्जा, तं जहा - सुकडे ति वा, सुट्ठकडे ति वा, 'साहुकडे ति वा, कल्लाणे ति वा, करणिज्जे ति वा - एयप्पगारं भासं सावज्ज" सकिरियं कक्कसं कडुयं निठुरं फरुसं अण्हयकरि छेयणकरि भेयणकरिं परितावणकरि उद्दवणकर भूतोवघाइयं अभिकंख • णो भासेज्जा ।। से भिक्खू वा भिक्खुणी वा जहा
२२.
वेगइयाई रुवाई पासेज्जा, तं जहा --
o
१. एवं पादनक्क कण्ण ओट्ठ° ( अ ) ; एवं कण्ण नक्क° (छ, ब ) ।
२. एप्प (क, छ) ।
३. X ( अ ) ।
४. भासेज्जा (छ) ।
५. एप्प ( अ, घ, त्र) ।
६. पूर्व सूत्रे 'तहप्पगाराहिं' विद्यते, किन्तु अत्र
Jain Education International
प्रतिषु तथा नास्ति ।
७. भासेज्जा । तहप्पगारं भासं असावज्जं जाव भासेज्जा ( अ, ब ) ।
८. सं० पा० - वप्पाणि वा जाव भवणगिहाणि ।
६. साहुकल्लाणं ति वा ( अ, छ) ।
१०. सं० पा० - सावज्जं जाव णो ।
For Private & Personal Use Only
www.jainelibrary.org