________________
चउत्थं अज्झयणं भासज्जातं
पढमो उद्देसो वइ-अणायार-पदं १. से भिक्खू वा भिक्खुणी वा इमाइं वइ-आयाराई सोच्चा णिसम्म इमाइं अणा
याराई अणायरियपुव्वाइं जाणेज्जा—जे कोहा वा वायं विउंजंति, जे माणा वा वायं विरंजंति, जे मायाए वा वायं विउंजंति, जे लोभा वा वायं विरंजंति, जाणओ वा फरुसं वयंति, अजाणओ वा फरुसं वयंति, सव्वमेयं सावज्ज
वज्जेज्जा विवेगमायाए॥ २. धुवं चेयं जाणेज्जा, अधुवं चेयं जाणेज्जा-असणं वा पाणं वा खाइमं वा साइम
वा लभिय णो लभिय, भुजिय णो भुंजिय, अदुवा आगए अदुवा णो आगए, अदुवा एइ अदुवा णो एइ, अदुवा एहिति अदुवा णो एहिति, एत्थवि आगए एत्थवि णो आगए, एत्थवि एइ एत्थवि णो एइ, एत्थवि एहिति एत्थवि णो
एहिति ॥ सोडस-वयण-पदं ३. अणुवीइ' णिट्ठाभासी, समियाए संजए भासं भासेज्जा, तं जहा–एगवयणं,
दुवयणं, बहुवयणं, इत्थीवयणं, पुरिसवयणं, णपुंसगवयणं, अज्झत्थवयणं, उवणीयवयणं, अवणीयवयणं, उवणीय अवणीयवयणं, अवणीय-उवणीयवयणं तीयवयणं, पडुप्पन्नवयणं, अणागयवयणं, पच्चक्खवयणं, परोक्खवयणं ।
१. सव्वं वेयं (क, च, ब); सव्वं चेयं (घ)। २. अणुवीय (छ)।
३. इत्यि° (अ)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org