SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ तइयं अभय (इरिया - तइओ उद्देसो) अभिणिचारिय-पदं ४४. से णं परो सेणागओ वएज्जा आउसंतो ! एस णं समणे सेणाए अभिणिचारिय करेइ । सेणं बहाए गहाय ग्रागसह । से णं परो बाहाहिं गहाय आगसेज्जा । तं णो सुमणे सिया', 'णो दुम्मणे सिया, जो उच्चावयं मणं णियच्छेज्जा, णो तेसिं बालाण घाताए वहाए समुट्ठेज्जा । अप्पुस्सुए अबहिलेस्से एगंतगएणं अप्पाणं वियोसेज्ज • समाहीए, तओ संजयामेव गामाणुगामं दूइज्जेज्जा | पाडिपहिय-पदं ४५. से भिक्खू वा भिक्खुणी वा अंतरा से पाडिपहिया उवागच्छेज्जा । तेणं पाडिपहिया एवं वदेज्जा आउसंतो ! समणा ! केवइए एस गामे वा', 'णगरे वा, खेडे वा, कव्वडे वा, मडंबे वा, पट्टणे वा, दोणमुहे वा, आगरे वा, णिगमे वा, आसमे वा, सणिवेसे वा°, रायहाणी वा ? केवइया एत्थ आसा हत्थी गामपिंडोलगा मणुस्सा परिवसंति ? से बहुभत्ते बहुउदए बहुजणे बहुजवसे ? से अप्पभत्ते अप्पुदए अप्पजणे अप्प - जवसे ? 'एयपगाराणि परिणाणि पुट्ठो नो आइक्खेज्जा, एयप्पगाराणि परिणाणि नो पुच्छेज्जा" ॥ ४६. एवं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं", "जं सव्वट्ठेहिं समिए सहिए या जज्जासि । १. अभिणिवारिय ( अ, क, घ, च, ब ) । २. सं० पा० - सिया जाव समाहीए । ३. सं० पा०—गामे वा जाव रायहाणी | x. X (व); एवपगाराणि परिणाणि नो गुच्छेज्जा एयपगाराणि परिणाणि पुट्ठो वा अपुट्टो वा णो वागरेज्जा (क, च, छ ) ; १४७ तइओ उद्देस अंगचेट्ठापुव्वं निज्भाण-पदं ४७. से भिक्खू वा भिक्खुणी वा गामाणुगामं दूइज्जमाणे अंतरा से वप्पाणि वा, फलिहाणि वा, पागाराणि वा', 'तोरणाणि वा, अग्गलाणि वा, अग्गल-पासगाणि वा, गड्डाओ वा, दरीओ वा, कूडागाराणि वा, पासादाणि वा णूम-गिहाणि वा, रुक्ख-गिहाणि वा, पव्वय-गिहाणि वा, रुक्खं वा चेइय-कडं, थूभं वा चेइयकडं, आएसणाणि वा", "आयतणाणि वा, देवकुलाणि वा, सहाओ वा, पवाओ Jain Education International -त्ति बेमि ॥ o एयपगाराणि परिणाणि नो पुच्छेज्जा एय पुट्ठो वा ग्रपुट्ठो वा णो वागरेज्जा (घ ) । ५. सं० पा० सामग्गियं । For Private & Personal Use Only ७. ६. सं० पा० - पागाराणि वा जाव दरीओ । सं० पा० – आएसणाणि वा जाव भवणगिहाणि । www.jainelibrary.org
SR No.003551
Book TitleAngsuttani Part 01 - Ayaro Suyagao Thanam Samavao
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages1108
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy