________________
११६
आयारचूला
परिभाएत्ता णीहट्टु दलएज्जा, तहप्पगारं पडिग्गहगं परहत्थंसि वा, परपायंसि वा - अफासुयं अणेसणिज्जं' "ति मण्णमाणे लाभे संते • णो पडिगाहेज्जा । से आहच्च डिग्गाहिए सिया, तं च णाइदूरगए जाणेज्जा, से त्तमायाए तत्थ गच्छेज्जा, गच्छेत्ता पुव्वामेव आलोएज्जा - आउसो ! त्ति वा भइणि ! त्ति वा 'इमं किं जाया दिन्नं ? उदाहु अजाणया" ?
सोय भणेज्जा - णो खलु मे जाणया दिन्नं, अजाणया । कामं खलु आउसो ! इदाणिं णिसिरामि । तं भुंजह च णं परिभाएह च णं ।
तं परेहिं समणुण्णायं समणुसिहं, तओ संजयामेव भुंजेज्ज वा, पीएज्ज वा । जं च णो संचाएति भोत्तए वा, पायए वा । साहम्मिया तत्थ वसंति संभोइया समण्णा अपरिहारिया अदूरगया तेसिं अणुपदातव्वं । सिया णो जत्थ साहम्मिया सिया, जहेव बहुपरियावण्णे कीरति, तहेव कायव्वं सिया || १३७. एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं, "जं सव्वद्वेहिं समिए हिए या जए ।
- ति बेमि° ॥
एगारसमो उद्देसो
माइट्ठाण-पदं
१३८. भिक्खागा णामेगे एवमाहंसु समाणे वा, वसमाणे वा, गामाणुगामं 'वा दूइज्जमाणे " मणुष्णं भोयण-जायं लभित्ता "से" भिक्खू गिलाइ, से हंदह णं तस्साहरह । सेय भिक्खू णो भुजेज्जा । तुमं चेव णं भुंजेज्जासि । "
से एगइओ भोक्खामित्ति कट्टु पलिउंचिय-पलिउंचिय आलोएज्जा, तं जहाइमे पिंडे, इमे' लोए, इमे तित्तए, इमे कडुयए, इमे कसाए, इमे अंबिले इमे महुरे, णो खलु तो किंचि गिलाणस्स सयति त्ति । माइट्ठाणं संफासे, णो एवं करेज्जा । तहाटिय" आलोएज्जा, जहाठियं" गिलाणस्स सदति तं वित्तयं तित्तएत्ति वा, कडुयं कडुएत्ति वा, कसायं कसाएत्ति वा, अंबिलं अंबिलेत्ति वा, महुरं महुरेत्ति
वा ॥
१. सं० पा० - अणेस णिज्जं जाव णो ।
७. गृहीत यूयम् (वृ) |
२. अजाया दिन्नं (घ) ।
८. X ( क, च, छ) ।
३. इमं ( अ ) ।
C. लुक्खए (छ) ।
४. सं० पा० सामग्गियं ।
१०. तहेव तं ( अ, च, छ) ।
५. दूइज्माणे वा (अ); दूइज्जमाणे ( च, छ, ब ) । ११. जहेव तं ( अ, च, छ) ।
६. से य ( अ ) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org