________________
११४
आयारचूला
समणा ! संति मम पुरे - संथया वा, पच्छा-संथया वा, तं जहा - आयरिए वा, उवज्झाए वा, पवत्ती वा, थेरे वा, गणी वा, गणहरे वा, गणावच्छेइए वा । अवियाई एएसि खद्धं खद्धं दाहामि ।
'से णेवं" वयंतं परो वएज्जा -- कामं खलु आउसो ! अहापज्जत्तं णिसिराहि' । जावइयं जावइयं परो वयइ, तावइयं तावइयं णिसिरेज्जा । सव्वमेयं परो वयइ, सव्वमेयं णिसिरेज्जा |
१३१. से एगइओ मणुण्णं भोयण-जायं पडिगाहेत्ता पंतेण भोयणेण पलिच्छाएति मामेयं दाइयं संतं, दट्ठूणं सयमायए । आयरिए वा", "उवज्झाए वा, पवत्ती वा, थेरे वा, गणी वा, गणहरे वा गणावच्छेइए वा । णो खलु मे कस्सइ किंचि वि दायव्वं सिया । माइट्ठाणं संफासे, णो एवं करेज्जा | से तमायाए तत्थ गच्छेज्जा, गच्छेत्ता पुव्वामेव उत्ताणए हत्थे पडिग्गहं कट्टु - 'इमं खलु" इमं खलु त्ति आलोएज्जा, णो किंचि वि णिगृहेज्जा ॥
१३२. से एगइओ अण्णतरं भोयण-जायं पडिगाहेत्ता भद्दयं भद्दयं भोच्चा, विवन्नं विरसमाहरइ । माइट्ठाणं संफासे, णो एवं करेज्जा ।।
बहुउभय- धम्मिय-पदं
१३३ . से भिक्खू वा' 'भिक्खुणी वा गाहावइ - कुलं पिंडवाय-पडियाए अणुपविट्ठे समाणे • सेज्जं पुण जाणेज्जा -- अंतरुच्छ्रयं वा, उच्छु-गंडियं वा, उच्छु-चोयगं वा, उच्छु- मेरुगं वा, उच्छु- सालगं वा, उच्छु- डगलं' वा, सिबलि' वा, सिंबलिथालगं" वा । अस्सि खलु पडिग्गहियंसि अप्पे सिया" भोयणजाए, बहुउज्झियधम्मिए । तह पगारं अंतरुच्छ्रयं वा जाव सिबलि-थालगं वा - अफासुयं 'अणेस णिज्जं ति मण्णमाणे लाभे संते • णो पडिगा हेज्जा |
१. सेवं (घ ) ।
२. सिराह ( अ, छ) ।
३. भोयणे जाईण (घ) ।
४. सं० पा० - आयरिए वा जाव गणावच्छेइए । ५. x (क, ध, छ, ब) ।
६. सं० पा० - भिक्खू वा सेज्जं ।
७. ० मेरगं ( अ, ब ) ।
८. आचाराङ्गस्य १।१० वृत्तौ -- ' डालगं' ति शाखैकदेशः ! ७/२ वृत्ती - 'डालगं' आम्रश्लक्ष्णखण्डानि इति लभ्यते किन्तु
ति
Jain Education International
निशीथस्य षोडशोद्देशे डगलं' पाठो लभ्यते । तद् भाष्यचूर्णी डगलस्यार्थो विहितः । भाष्ये यथा—'डगलं' चक्कलिछेदो (५४११ ) ; चूर्णो यथा - चक्कलिछेदे छिण्णं डगलं भण्णति ( भा० ४ पृष्ठ ६६ ) । आचारांगे लिपिदोषतः परिवर्तनमिदं जातमिति संभाव्यते । ९. संबलि ( अ, क, च, छ); संपलि ( ब ) । थालियं ( अ ) ।
१०.
११.
१२.
x (क, घ, च, छ) ।
सं० पा० - अफासुयं जाव णो ।
For Private & Personal Use Only
www.jainelibrary.org