________________
पढमं अज्झयण (पिंडेसणा-अट्ठमो उद्देसो)
१०६ समाणे सेज्जं पुण जाणेज्जा-उच्छु-मेरगं वा, अंक-करेलुयं वा, कसेरुगं वा, सिंघाडगं वा, पूतिआलुगं वा-अण्णयरं वा तहप्पगारं आमगं असत्थपरिणयं
'अफासुयं अणेसणिज्जं ति मण्णमाणे लाभे संते° णो पडिगाहेज्जा ॥ उप्पल-आदि-पदं ११४. से भिक्खू वा भिक्खुणी वा गाहावइ-कुलं पिंडवाय-पडियाए अणुपविटे
समाणे सेज्ज पुण जाणेज्जा-उप्पलं वा, उप्पल-नाल वा, भिसं वा, भिसमुणालं वा, पोक्खलं वा, पोक्खल-विभंग' वा-अण्णतरं वा तहप्पगारं' आमगं असत्थपरिणयं-अफासुयं अणेसणिज्ज ति मण्णमाणे लाभे संते ° णो पडिगा
हेज्जा । अग्गबीय-आदि-पदं ११५. से भिक्खू वा' 'भिक्खुणी वा गाहावइ-कुलं पिंडवाय-पडियाए अणुपविटे
समाणे सेज्जं पुण जाणेज्जा-अग्ग-बीयाणि वा, मूल-बीयाणि वा, खंधबीयाणि वा, पोर-बीयाणि वा, अग्ग-जायाणि वा, मूल-जायाणि वा, खंधजायाणि वा, पोर-जायाणि वा, णण्णत्थ' तक्कलि-मत्थएण वा, तक्कलि-सीसेण वा, णालिएरि-मत्थएण वा, खज्जूरि -मत्थएण वा, ताल-मत्थएण वा-अण्णयरं वा तहप्पगारं आमं असत्थ
परिणयं-- अफासुयं अणेसणिज्ज ति मण्णमाणे लाभे संते ' णो पडिगाहेज्जा ।। उच्छु-पदं ११६. से भिक्खू वा" 'भिक्खुणी वा गाहावइ-कुलं पिंडवाय-पडियाए अणुपविट्ठ
समाणे सेज्जं पुण जाणेज्जा-उच्छु वा काणगं" अंगारियं संमिस्सं विगदूमिय', वेत्तरगं" वा, कंदलीऊसुयं" वा-अण्णयरं वा तहप्पगारं आमं असत्थपरिणयंअफासुयं अणेसणिज्जं ति मण्णमाणे लाभे संते णो पडिगाहेज्जा ।
१. सं० पा०-असत्यपरिणयं जाव णो। २. सं० पा०—भिक्खू वा जाव समाणे । ३. विभाग (क, च)। ४. सं० पा०-नहपगारं जाव णो। ५. सं० पा०-.-भित्रखू वा जाव समाणे। ६. अण्णत्थ (चू)। ७. णालिएर (अ, च, ब) । ८. खज्जूर (ब)। ६. सं० पा०-असत्थपरिणयं जाव णो। १०. सं० पा०-भिक्खू वा जाव समाणे ।
११. काण (घ, ब)। १२. वइदूमिय (अ); विगदूसिय (घ, ब); वियि
दूमियं (छ)। १३. वेत्तगं (अ); वित्तज्जगं (घ); वेत्तगागं (छ)। १४. ° उस्सुगं (चू); ° ऊसिगं (छ); चूर्णी
अन्येपि शब्दा दृश्यन्ते-कलतो सिम्बाकलो चणगो, ओली सिंगा तस्स चेव, एवं मुग्ग
मासाणावि। १५. सं० पा०-असत्थपरिणयं जाव णो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org