________________
पढमं अज्झयणं (पिंडेसणा -छट्टो उद्देसो)
पुरेकम आदि पर्द
६३. अह तत्थ कंचि' भुजमाणं पेहाए, तं जहा — गाहावई' वा',
गाहावइ-भारिय
वा, गाहावइ-भगिणि वा, गाहावइ- पुत्तं वा, गाहावइ-धूयं वा, सुण्हं वा, धाई वा, दासं वा, दासि वा, कम्मकरं वा, ° कम्मर्कारं वा । से पुव्वामेव आलोएज्जा -- उसो ! ति वा, भइणि ! त्ति वा दाहिसि मे एत्तो अण्णयरं भोयणजायं ? से सेवं वयंतस्स परो हत्थं वा, मत्तं वा, दव्वि वा, भायणं वा, सीओदग-वियडेण वा, उसिणोदग-वियडेण वा उच्छोलेज्ज वा, पहोएज्ज वा । से पुव्वामेव आलोएज्जा आउसो ! त्ति वा भइणि ! त्ति वा मा एयं तुमं हत्थं वा, मत्तं वा, व्वा, भायणं वा, सीओदग - वियडेण वा, उसिणोदग वियडेण वा उच्छोले हि ET, पोएहि वा, अभिकंखसि मे दाउं ? एमेव दलयाहि ।
से सेवं वयं तस्स परो हत्थं वा, मत्तं वा, दव्वि वा, भायणं वा, सीओदग - वियडेण वा, उसिणोदग- वियडेण वा उच्छोलेत्ता पहोइत्ता आहट्टु दलएज्जा - तहपगारेण पुरेकम्मकएण हत्थेण वा, मत्तेण वा, दव्वीए वा, भायणेण वा असणं वा पाणं वा खाइमं वा साइमं वा अफासुयं अणेसणिज्जं •ति मण्णमाणे लाभे संते • डिगाज्जा |
६४. अह पुण एवं जाणेज्जा - णो पुरेकम्मकरण, उदउल्लेण । तहप्पगारेण उदउल्लेण हत्थेण वा , मत्तेण वा, दव्वीए वा, भायणेण वा असणं वा पाणं वा खाइमं वा साइमं वा अफासुयं' 'अणेसणिज्जं ति मण्णमाणे लाभे संते • णो पडिगाहेज्जा ।। ६५. अह पुण एवं जाणेज्जा - णो उदउल्लेण, ससिणिद्वेण' । 'तहप्पगारेण ससिणिद्वेण
o
हत्थेण वा ।।
६६. अह पुण एवं जाणेज्जा - णो ससिणिद्वेण, ससरक्खेण । तहप्पगारेण सस रक्खेण हत्थे वा ॥
६७. अह पुण एवं जाणेज्जा - णो ससरक्खेण, मट्टिया-संसद्वेण । तहप्पगारेण मट्टियासंसद्वे हत्थे वा ॥
६८. अह पुण एवं जाणेज्जा - णो मट्टिया-संसट्टेण, ऊस- संसद्वेण । तहप्पगारेण ऊससंसण हत्थे वा ॥
१. किंचि (क, घ, छ ) ।
२. गाहावइयं (च छ) ।
३. सं० पा० गाहावई वा जाव कम्मर्कारिं । ४. सं० पा० - अणेस णिज्जं जाव णो ।
५. अतः ८१ सूत्रपर्यन्तं 'देज्जा' इति क्रियापदमध्याहार्यम् ।
६. सं० पा० - अफासूयं जाव णो ।
Jain Education International
६६
७. सं० पा० समिणिद्वेण सेस तं चेव एवं ससरक्खे मट्टिया ऊसे, हरियाले हिंगुलए, मणोसिला अंजणे लोणे गेरुय वण्णिय सेडिय, सोरट्टिय पिट्ठ कुक्कस उक्कुट्ट संसद्वेण । ८. अतः ८० सूत्रपर्यन्तं पूर्णपाठार्थं १।६४ सूत्रं
द्रष्टव्यम् ।
For Private & Personal Use Only
www.jainelibrary.org