SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ पढमं अज्झयणं (पिंडेसणा -छट्टो उद्देसो) पुरेकम आदि पर्द ६३. अह तत्थ कंचि' भुजमाणं पेहाए, तं जहा — गाहावई' वा', गाहावइ-भारिय वा, गाहावइ-भगिणि वा, गाहावइ- पुत्तं वा, गाहावइ-धूयं वा, सुण्हं वा, धाई वा, दासं वा, दासि वा, कम्मकरं वा, ° कम्मर्कारं वा । से पुव्वामेव आलोएज्जा -- उसो ! ति वा, भइणि ! त्ति वा दाहिसि मे एत्तो अण्णयरं भोयणजायं ? से सेवं वयंतस्स परो हत्थं वा, मत्तं वा, दव्वि वा, भायणं वा, सीओदग-वियडेण वा, उसिणोदग-वियडेण वा उच्छोलेज्ज वा, पहोएज्ज वा । से पुव्वामेव आलोएज्जा आउसो ! त्ति वा भइणि ! त्ति वा मा एयं तुमं हत्थं वा, मत्तं वा, व्वा, भायणं वा, सीओदग - वियडेण वा, उसिणोदग वियडेण वा उच्छोले हि ET, पोएहि वा, अभिकंखसि मे दाउं ? एमेव दलयाहि । से सेवं वयं तस्स परो हत्थं वा, मत्तं वा, दव्वि वा, भायणं वा, सीओदग - वियडेण वा, उसिणोदग- वियडेण वा उच्छोलेत्ता पहोइत्ता आहट्टु दलएज्जा - तहपगारेण पुरेकम्मकएण हत्थेण वा, मत्तेण वा, दव्वीए वा, भायणेण वा असणं वा पाणं वा खाइमं वा साइमं वा अफासुयं अणेसणिज्जं •ति मण्णमाणे लाभे संते • डिगाज्जा | ६४. अह पुण एवं जाणेज्जा - णो पुरेकम्मकरण, उदउल्लेण । तहप्पगारेण उदउल्लेण हत्थेण वा , मत्तेण वा, दव्वीए वा, भायणेण वा असणं वा पाणं वा खाइमं वा साइमं वा अफासुयं' 'अणेसणिज्जं ति मण्णमाणे लाभे संते • णो पडिगाहेज्जा ।। ६५. अह पुण एवं जाणेज्जा - णो उदउल्लेण, ससिणिद्वेण' । 'तहप्पगारेण ससिणिद्वेण o हत्थेण वा ।। ६६. अह पुण एवं जाणेज्जा - णो ससिणिद्वेण, ससरक्खेण । तहप्पगारेण सस रक्खेण हत्थे वा ॥ ६७. अह पुण एवं जाणेज्जा - णो ससरक्खेण, मट्टिया-संसद्वेण । तहप्पगारेण मट्टियासंसद्वे हत्थे वा ॥ ६८. अह पुण एवं जाणेज्जा - णो मट्टिया-संसट्टेण, ऊस- संसद्वेण । तहप्पगारेण ऊससंसण हत्थे वा ॥ १. किंचि (क, घ, छ ) । २. गाहावइयं (च छ) । ३. सं० पा० गाहावई वा जाव कम्मर्कारिं । ४. सं० पा० - अणेस णिज्जं जाव णो । ५. अतः ८१ सूत्रपर्यन्तं 'देज्जा' इति क्रियापदमध्याहार्यम् । ६. सं० पा० - अफासूयं जाव णो । Jain Education International ६६ ७. सं० पा० समिणिद्वेण सेस तं चेव एवं ससरक्खे मट्टिया ऊसे, हरियाले हिंगुलए, मणोसिला अंजणे लोणे गेरुय वण्णिय सेडिय, सोरट्टिय पिट्ठ कुक्कस उक्कुट्ट संसद्वेण । ८. अतः ८० सूत्रपर्यन्तं पूर्णपाठार्थं १।६४ सूत्रं द्रष्टव्यम् । For Private & Personal Use Only www.jainelibrary.org
SR No.003551
Book TitleAngsuttani Part 01 - Ayaro Suyagao Thanam Samavao
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages1108
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy