________________
पढमं अज्झयणं (पिडेसणा-पंचमो उद्देसो)
पंचमो उद्देसो ४६. से भिक्खू वा' 'भिक्खुणी वा गाहावइ-कुलं पिंडवाय-पडियाए अणु अपविट्ठ
समाणे सेज्जं पूण जाणेज्जा-अग्ग-पिंडं उक्खिप्पमाणं पहाए, अग्ग-पिंड णिक्खिप्पमाणं पेहाए, अग्ग-पिंडं हीरमाणं पहाए, अग्ग-पिंडं परिभाइज्जमाणं पहाए, अग्ग-पिंडं परिभुज्जमाणं पहाए, अग्ग-पिंडं परिट्ठवेज्जमाणं पहाए, पुरा असिणाइ' वा, अवहाराइ वा, पुरा जत्थण्णे समण-माहण-अतिहि-किविणवणीमगा खद्धं-खद्धं उवसंकमंति-से हंता अहमवि खद्धं उवसंकमामि ।
माइट्ठाणं संफासे, णो एवं करेज्जा ॥ विसमट्ठाण-परक्कम-पदं ५०. से भिक्खू वा' 'भिक्खुणी वा गाहावइ-कुलं पिंडवाय-पडियाए अणु ° पविढे
समाणे-अंतरा से वप्पाणि वा, फलिहाणि वा, पागाराणि वा, तोरणाणि वा, अग्गलाणि वा, अग्गल-पासगाणि वा-सइ परक्कमे संजयामेव परक्कमेज्जा, णो उज्जुयं गच्छेज्जा ॥ केवलो बूया आयाणमेयं -से तत्थ परक्कममाणे पयलेज्ज वा, 'पक्खलेज्ज वा', पवडेज्ज वा, से तत्थ पयलमाणे वा, 'पक्खलमाणे वा", पवडमाणे वा, तत्थ से काये उच्चारेण वा, पासवणेण वा, खेलेण वा, सिंघाणेण वा, वंतेण वा, पित्तण वा, पूएण वा, सुक्केण वा, सोणिएण वा उवलित्ते सिया । तइप्पगारं कायं णो अणंतरहियाए पुढवीए, णो ससिणिद्धाए पुढवीए, णो ससरक्खाए पुढवीए, णो चित्तमंताए सिलाए, णो चित्तमंताए लेलुए, कोलावासंसि वा दारुए जीवपइट्टिए सअंडे सपाणे 'सबीए सहरिए सउसे सउदए सउत्तिग-पणग-दग-मट्टियमक्कडा • संताणए णो आमज्जेज्ज वा, णो पमज्जेज्ज वा, णो संलिहेज्ज वा, 'णो णिल्लिहेज्ज वा",णो" उव्वलेज्ज वा, णो उवट्टेज्ज वा, णो आयावेज्ज वा, णो पयावेज्ज वा। से पुवामेव अप्पससरक्खं तणं वा, पत्तं वा, कटुं वा, सक्करं वा जाइज्जा, जाइत्ता से तमायाए एगंतमवक्कमेज्जा, एगंतमवक्कमेत्ता अहे झामथंडिलंसि
५१.
१. सं० पा० -भिक्खू वा जाव पविट्ठ। ६. पोगाराणि (अ); पोग्गलाणि (ब)। २. अग्रपिण्डो-निष्पन्नस्य शाल्योदनादेराहारस्य ७. x (अ, क, घ, च, ब)।
देवताद्यार्थं स्तोकस्तोकोद्वारस्तमुत्क्षिप्यमाणं ८. X (अ, क, घ, च, ब)। दृष्ट्वा (वृ)।
६. सं० पा०-सपाणे जाव संताणए। ३. असणाइ (क, ब); असिणेइ (छ)। १०. X (छ)। ४. खद्ध खद्ध (छ, ब)।
११. X (अ, क, घ, च, ब) सर्वत्र । ५. सं० पा०-भिक्खू वा जाव पवितु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org