________________
एवं परिहि एवं अण्णत्थ एगेण पडिलेहगेण ।
अह पुण एवं जाणिज्जा-उपातिकते हेमंते गिम्हे सुपडिवण्णे से अथ पडिजुण्णमुवधि पदिटावेज्ज।
-४१४२१ टीका, पत्र ६११
अह पुण एवं जाणेज्जा--उवाइक्कते खलु हेमंते, गिम्हे पडिवण्णे अहापरिजुन्नाई वत्थाइ परिढुवेज्जा।
आयारी ८।५०, ६६, ७२ ।
पडिलेहणं, पादपंछणं, उग्गहं कडासणं अण्णदरं उवधिं पावेज्ज ।
--४।४२१ टीका, पत्र ६११
वत्थं पडिग्गहं कंबल, पायपुंछणं उग्गह च कडासणं एतेसु चेव जाणेज्जा।
आयारो २।११२ ।
तथावत्थेसणाए-वृत्तं तत्थ एसे हिरिमणे सेगं वत्थं वा धारेज्ज पडिलेहणगं विदियं, तत्थ एसे जुग्गिदे देसे दुवे वत्थाणि धारिज्ज पडिलेहणगं तदियं तत्थ एसे परिसाइं अणधिहासस्स तओ वत्थाणि धारेज्ज पडिलेहणं चउत्थं ।
--४।४२१ टीका, पत्र ६११
जे णिग्गंथे तरुणे जगवं बलवं अप्पायके थिरसंघयणे से एगं वत्थं धारेज्जा णो बितियं ।
आयारचूला ५२।
से भिक्खू वा भिवखुणी वा अभिकंखेज्जा पायं एसित्तए।
तथा पाएसणाए कथितं - हिरिमणे वा जुग्गिदे चाविअण्णगे वा तस्स ण कप्पदि वत्थादिकं पुनश्चोक्तं तत्रैव-पादचरित्तए। आलावू पत्तं वा दारुग पत्तं वा मट्रिगपत्तं वा, अप्पाणं अप्पबीजं अप्पसरिदं तथा अप्पकारं पत्तलाभे सति पडिग्गहिस्सामि ।
४।४२१ टीका, पत्र ६११
तं जहा-अलाउपायं वा दारुपायं वा, मट्टिया पायं वा तहप्पगारं पायं।-- (आयारचूला ६।१) फासुथं एसणिज्जं ति मण्णमाणे लाभे संते पडिगाहेज्जा।
आयारचला ६.२२
भावनायां चोक्तंचरिमं चीवरधारी तेण परम चेलके तु जिणे।
४।४२१ टीका, पत्र ६११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org