________________
आयारो
S SS SS SS ww
८२. णियट्टमाणा वेगे आयार-गोयरमाइक्खंति णाणभट्ठा सणलूसिणो । ८३. णममाणा एगे जीवितं विप्परिणामेंति ।। ८४. पुट्ठा वेगेणियळंति, जीवियस्सेव कारणा' । ८५. णिक्खंतं पि तेसिं दुन्निक्खंतं भवति ।। ८६. बालवयणिज्जा हु ते नरा, पुणो-पुणो जाति पकति ॥ ८७. अहे संभवंता विद्दायमाणा, अहमंसी' विउक्कसे ॥ ८८. उदासीणे फरुसं वदंति ॥ ८६. पलियं पगंथे अदुवा पगंथे अतहेहिं ।। १०. तं महावी जाणिज्जा धम्म। ६१. अहम्मट्ठी तुमंसि णाम बाले, आरंभट्ठी, अणुवयमाणे, हणमाणे', घायमाणे,
हणओ यावि समणुजाणमाणे, घोरे धम्मे उदीरिए, उवेहइ णं अणाणाए॥ ६२. एस विसण्णे वितद्दे वियाहिते त्ति बेमि ।। ६३. किमणेण भो ! जणेण करिस्सामित्ति मण्ण माणा' ---‘एवं पेगे वइत्ता',
मातरं पितरं हिच्चा, णातओ य परिग्गहं ।
'वीरायमाणा समुट्ठाए, अविहिंसा सुव्वया दंता" ॥ १४. अहेगे" पस्स दीणे उप्पइए पडिवयमाणे" । ६५. वसट्टा कायरा जणा लूसगा भवंति ॥
१. कारणाए (क, घ, छ)।
२३०) अस्य पाठस्य संवादिविवरणं लभ्यते२. गब्भाइ (चू)।
'पूढविकाइयादि जीवे हणसि हणावेसि ३. ° मंसीति (ख, ग, च)।
हणंतोवि' योगत्रिककरणत्रिगेण । ४. उदासीणा (छ)।
६. मण्णमाणे (क, ख, घ, च, छ)। ५. हण पाणे (क, ख, ग, घ च); हयमाणे ७. एवमेगे विदित्ता (क); एवं एगे विभत्ता
(छ); 'छ' प्रतौ 'हयमाणे' इति पाठान्तरं (चूपा); विदित्ता (छ)। लभ्यते । अस्याधारेण 'हणमाणे' इति पाठस्य ८. ०माणे (क, घ, च, छ)। कल्पना जायते । अर्थसमीक्षयापि 'हणमाणे' ९. नागार्जुनीया-समणा भविस्सामो अणगारा इति पाठः समीचीनः प्रतिभाति । 'घायमाणे'
अकिंचणा अपुत्ता अपसूया अविहिंसगा अत्र कारितस्य 'हणओयावि समणुजाणमाणे' सुव्वया दंता परदत्तभोइणो पावं कम्मं न अत्रानुमोदनस्यार्थोस्ति । अस्मिन् संदर्भे यदि करिस्सामो समुट्टाए (चू, वृ)। हणमाणे' पाठः स्यात् तदा कृतकारिता- १०. ४(क, ख, ग, घ, च, छ, व)। नुमोदनस्य संगतिर्जायते। चूर्णावपि (पृ० ११. पडियमाणे (च, छ)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org