________________
आयारो
११. 'कटु एवं अविजाणओ" बितिया मंदस्स बालया। १२. लद्धा हुरत्था पडिलेहाए आगमित्ता आणविज्जा अणासेवणयाए-त्ति बेमि। १३. पासह एगे रूवेसु गिद्धे परिणिज्जमाणे ॥ १४. 'एत्थ फासे" पुणो-पुणो॥ १५. आवंती केआवंती लोयंसि आरंभजीवी, एएसु चेव आरंभजीवी॥ १६. एत्थ वि बाले परिपच्चमाणे रमति पावेहि कम्मेहि, 'असरणे सरणं' ति
मण्णमाणे ॥ १७. इहमेगेसि एगचरिया भवति-से बहुकोहे बहुमाणे बहुमाए बहुलोहे बहुरए
बहुनडे बहुसढे बहुसंकप्पे, आसवसक्की पलिउच्छन्ने, उठ्ठियवायं पवयमाणे “मा मे केइ अदक्खू"
अण्णाण-पमाय-दोसेणं, सययं मूढे धम्म णाभिजाणइ । १८. अट्टा पया माणव ! कम्मकोविया' जे अणुवरया, अविज्जाए पलिमोक्खमाहु, आवर्ल्ड' अणुपरियटुंति ।
-त्ति बेमि॥ बीओ उद्देसो अप्पमादमग्ग-पदं १६. आवंती केआवंती लोयंसि अणारंभजीवी, एतेसु चेव मणारंभजीवी ॥ २०. एत्थोवरए तं झोसमाणे 'अयं संधी' ति अदक्खु ॥ २१. जे 'इमस्स विग्गहस्स अयं खणे त्ति मन्नेसी ।। २२. एस मग्गे आरिएहिं पवेदिते ॥ २३. उठ्ठिए णो पमायए॥ २४. जाणित्त दुक्खं 'पत्त यं सायं ॥
२५. पुढोछंदा इह माणवा, पुढो दुक्खं पवेदितं ॥ १. ° अवयाणतो (चू); ° अवियाणतो (चूपा); ४. चूर्णिकृता 'बहुसढे' इति न व्याख्यातम् । नागार्जुनीयाः--जे खलु विसए सेवई ५. कम्मअकोविता (चू) । से वित्ता वा णालोएइ, परेण वा पुटो निण्हवइ ६. आवट्टमेव (ख, ग, च)। अहवा तं परं सएण वा दोसेण उवलिंपिज्जा
८. अणारंभ ° (ग, च)। २. एत्थ मोहे (चू, वृपा); तत्थ फासे (चूपा)। ६. अन्नेसि (ख, ग, च)। ३. परिवच्चमाणे (च); परितप्पमाणे (छ,चू,वृ); १०. पत्तेय-सायं (क, च, छ)।
परिपच्चमाणे (चूपा, वृपा)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org