________________
३२
आयारो
६१. का अरई ? के आणंदे ? एत्थंपि अग्गहे' चरे।
सव्वं हासं परिच्चज्ज, आलीण-गुतो परिव्वए । ६२. पुरिसा! तुममेव तुम मित्त, किं बहिया मित्तमिच्छसि ? ६३. जं जाणेज्जा उच्चालइयं, तं जाणेज्जा दूरालइयं ।
जं जाणेज्जा दूरालइयं, तं जाणेज्जा उच्चालइयं ॥ ६४. पुरिसा ! अत्ताणमेव अभिणिगिज्झ, एवं दुक्खा पमोक्खसि ॥ ६५. पुरिसा ! सच्चमेव समभिजाणाहि ॥ ६६. सच्चस्स आणाए ‘उवट्ठिए से" मेहावी मारं तरति ॥ ६७. सहिए धम्ममादाय, सेयं समणुपस्सति ॥ ६८. दुहओ जीवियस्स, परिवंदण-माणण-पूयणाए, जंसि एगे पमादेति । ६६. 'सहिए दुक्खमत्ताए" पुट्ठो णो झंझाए॥ ७०. पासिमं दविए' लोयालोय-पवंचाओ मुच्चइ ।
-त्ति बेमि ।।
चउत्थो उद्देसो कसायविरइ-पदं ७१. से वंता कोहं च, माणं च, मायं च, लोभं च ।। ७२. एयं पासगस्स दंसणं 'उवरयसत्थस्स पलियंतकरस्स' । ७३. आयाणं [णिसिद्धा ? ] सगडब्भि ॥ ७४. जे एगं जाणइ, से सव्वं जाणइ, जे सव्वं जाणइ, से एगं जाणइ ।। ७५. सव्वतो पमत्तस्स भयं, सव्वतो अप्पमत्तस्स नत्थि भयं ।। ७६. 'जे एगं नामे, से बहुं नामे, जे बहुं नामे, से एगं नामे ।। ७७. दुक्खं लोयस्स जाणित्ता॥ ७८. वंता लोगस्स संजोगं, जंति वोरा महाजाणं ।
परेण परं जंति, नावखंति जीवियं ॥
१. अगरहे (चू)। २. °जाणहि (क); ° जाणेहि (च)। ३. से उवट्ठिए से (क, ख, ग); से समुट्ठिए (घ);
से उवट्ठिए (च)। ४. सहित धम्ममादाय (च); सहिते दुक्खमत्ताते
(चूपा); ० मेत्ताते (क); माताते (च)। ५. दविए लोए (छ)। ६. ° कडस्स (क)।
७. द्रष्टव्यम् सू० ८६ । ८. X (चू)। ६. जे एगनामे, से बहुनामे, जे बहुनामे, से एगनामे (क); द्वादशारनयचक्रवृत्तौ ‘एगणामे बहुणामे' इति पाठो विवृतोस्ति-यद् एकस्य भावः तत् सर्वस्यापि, यत् सर्वस्य तद्
एकस्यापि (पृ० ३७५)। १०. धीरा (क)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org