________________
१२
१०८. इच्चत्थं गढिए लोए । १०६. जमिणं विरूवरूवेहिं सत्थेहिं वणस्सइ-कम्म-समारंभेणं समारंभेमाणे अण्णे वणेगरूवे पाणे विहिंसति ॥
auraइकाइयाणं जीवत्त-वेदणाबोध-पदं
११०. से बेमि - अप्पेगे अंधमब्भे, अप्पेगे अंधमच्छे || १११. अप्पे पायमब्भे, अप्पेगे पायमच्छे'॥
११२. अप्पेगे संपमारए, अप्पेगे उद्दव ॥
वणस्स जीवाणं माणुस्सेण तुलणा-पदं
बुधम्
११३. से बेमि – इमपि जाइधम्मयं एयंपि जाइधम्मयं । इमपि बुद्धिधम्मयं एयंपि । इमं चित्तमंतयं, एयंपि चित्तमंतयं । इमपि छिन्नं मिलाति, एपि छिन्नं मिलति । इमंपि आहारगं, एयंपि आहारगं । इमंपि अणिच्चयं, एपि अणिच्चयं । इमंपि असासयं, एयंपि असासयं । इमंपि चयावचइयं, एपि चयावचयं । इमंपि विपरिणामधम्मयं एयंपि विपरिणामधम्मयं ॥
हिंसाविवेग-पदं
११४. एत्थ सत्यं समारंभमाणस्स इच्चेते आरंभा अपरिण्णाया भवंति ॥ ११५. एत्थ सत्यं असमारंभमाणस्स इच्चेते आरंभा परिण्णाया भवंति ॥
११६. तं परिणाय मेहावी - णेव सयं वणस्सइ- सत्थं समारंभेज्जा, णेवण्णेहिं वणस्स - सत्थं समारंभावेज्जा, णेवण्णे वणस्सइ-सत्थं समारंभंते समणुजाणेज्जा | ११७. जस्सेते वणस्सइ सत्थ-समारंभा परिण्णाया भवंति से हु मुणी परिणाय - कम्मे । - त्ति बेमि ॥
१. द्रष्टव्यम् - ११५३ सूत्रस्य पादटिप्पणम् । २. चओवचइयं (क, घ, च, छ, चू); चयावचयं
आयारो
छट्टो उद्देसो
संसार - पदं
११८. से बेमि - संतिमे तसा पाणा, तं जहा - अंडया पोयया जराउया रसया संसेयया संमुच्छिमा उभिया ओववाइया ।। ११६. एस संसारेति पवुच्चति ॥
Jain Education International
वणस्सइ-सत्थं
( ख, ग ) ।
३. संसारित्ति (क, ख ) ।
For Private & Personal Use Only
www.jainelibrary.org