________________
माणसियं भुत्तं कडं पडिसेवियं आविकम्मं रहोकम्मं अरहा अरहस्सभागी तं तं कालं मणवयणकायजोगे माणाणं सव्वलोए सव्वभावे जाणमाणे पासमाणे विहरइ ।
जम्बूद्वीप प्रज्ञप्ति, वक्ष २ ( पत्र १४६ )
तणं से भगवं समणे जाए इरिआसमिए जाव परिद्वावणिआसमिए मणसमिए वयसमिए कायसमिए मगुत्ते जाव गुत्तबंभयारी अकोहे जाव अलोहे संते पसंते उवसंते परिणिबुडे छिण्ण सोए निरुवलेवे संखमिव निरंजणे जच्चकणगं व जायरूवे आदरिसपडिभागे इव पागडभावे कुम्मो इव गुतिदिए पुवखरपत्तमिव निरुवलेवे गगणमिव निरालंबणे अणिले इव णिरालए चंदो इव सोमदंसणे सूरो इव तेअंसी विहग इव अपडिबद्धगामी सागरो इव गंभीरे मंदरो इव अकंपे पुढवी विव सव्वासविस हे जीवो विव अप्पडियगइत्ति । णत्थि णं तस्स भगवंतस्स कत्धइ पडिबंधे, से बिंबे चव्विहे भवति, तंजहा - दव्वओ खित्तओ कालओ भावओ, दव्वओ इह खलु माया मे माया में भगिणी में जाव संगंथसंधुआ मे हिरण्णं मे सुवण्णं मे जाव उवगरणं मे अहवा समासओ सचित्ते वा अचित्ते वा मीसए वा दब्वजाए सेवं तस्स ण भवइ, खित्तओ गामे वा नगरे वा अर वाखेत्ते वा खले वा गेहे वा अंगणे वा एवं तस्स ण भवइ, कालओ थोवे वा लवे वा मुहुत्ते वा अहोर वा पक्खे वा मासे वा उऊए वा अयणे वा संवच्छरे वा अन्नयरे वा अन्नयरे वा दीहकाल
बंधे एवं तस्स ण भवइ, भावओ कोहे वा जाव लोहे वा भए वा हासे वा एवं तस्स ण भवइ, से णं भगवं वासावासवज्जं हेमंत गिम्हासु गामे एगराइए नगरे पंचराइए ववगयहा ससोगअरइभवपरित्ता से णिम्ममेणिरहंकारे लहुभूए अगंथे वासीतच्छणं अट्ठठे चंदणाणुलेवणे अरते लेटठुमि कंचमि असमे इह लोए अपविद्धे जीवियमरणे निरवकखे संसारपारगामी कम्मसंगणिग्घायणाए अभुट्टिए विहरइ । तस्स णं भगवंतस्स एतेणं विहारेणं विहरमाणस्स एगे वाससहस्से विक्कते समाणे पुरिमतालस्स नगरस्स बहिआ सगडमुहंसि उज्जाणंसि णिग्गोहवरपायवस्स अहे भाणंतरिआए वट्टमाणस्स फग्गुणबहुलस्स इक्कारसिए पुव्वण्ह कालसमयंसि अटुमेणं भत्तेणं अपाणएणं उत्तरासाढणक्खत्ते जोगमुवागएणं अणुत्तरेणं ताणेणं जाव चरित्तेणं अणुत्तरेणं तवेणं बलेणं वीरिएणं आलएणं विहारेणं भावणाए खंतीए गुत्तीए मुत्तीए तुट्ठीए अज्जवेणं महवेणं लाघवेणं सुचरिअसोवचिअफलनिव्वाणमग्गेणं अप्पाणं भावेमाणस्स अनंते अणुत्तरे णिव्वाधाए णिरावरणे कसिणे पडिपुणे केवल वरनाणदंसणे समुप्पण्णे जिणे जाए केवली सव्वन्नू सव्वदरिसी सरइअतिरियनरामरस्स लोगस्स पज्जवे जाणइ पासइ, तंजहा- आगई गई ठिई उववायं भुत्तं कडं पडिसेविअं आवीकम्मं रहोकम्मं तं तं कालं मणवयकायजोगे एयमादी जीवाणवि सव्वभावे अजीवाणवि सव्वभावे मोक्खमग्गस्स विसुद्ध तराए भावे जाणमाणे पासमाणे एस खलु मोक्खमग्गे मम अण्णेसि च जीवाणं हियसुहणिस्सेसकरे सव्वदुक्खविमोक्खणे परम सुहसमाणणे भविस्सइ । तते णं से भगवं समणाणं निम्गंथा य णीग्गंथीय पंच महव्वयाइ सभावणगाई छच्च जीवणिकाए धम्मं देसेमाणे विहरति, तंजहापुढविकाइए भावणागमेणं पंच महव्वाइ सभावणागाइ' भाणि अव्वाईति ।
सूत्रकृतांगे ( २/६४-६६ ) प्रश्नव्याकरणे ( संवरद्वार ५ । ११) रायपसेणइयसूत्रे (सूत्रांक ८१३८१६) औपपातिकसूत्रे ( सूत्र २७ - २६, १५२, १५३, १६४,१६५) चालोच्यमानपाठनांशिकी क्वचिच्च तदधिकापि तुलना जायते । किन्तु एतेषां सूत्राणां पाठाः अनगार-वर्णन संबद्धाः सन्ति, ततः पूर्णा तुलना प्रस्तुतपाठेन न नाम जायते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org