________________
हरियजोणियाणं रुक्खाणं अज्भोरुहाणं तणाणं ओसहीण हरियाणं मूलाणं जाव बयाणं आयाणं कायाणं जाव कूरवाणं उदगाणं जाव पुक्खलच्छिभगाणं सिणेहमाहारेंति - ते जीवा आहारेति पुढविसरीरं जाव संतं । अवरे वि य णं तेसिं रुक्खजोणियाणं अज्भोरुहजोणियाणं तणजोणियाणं ओस हिजोणियाणं हरियजोणियाणं मूलजोणियाणं जाव बीयजोणियाणं आयजोणियाणं कायजोणियाणं जाव कूरवजोणियाणं उदगजोणियाणं अवगजोणियाणं जाव पुक्खल च्छिभगजोणियाणं तसपाणाणं सरीरा नाणावण्णा जाव मक्खायं । अही जाव मोहरगाणं
आतोडिज्माणस्स वा जाव उवद्द्विज्ज०
आयउ वा जाव परिवारहेडं
आयाणं जाव कूराणं
आया जाव दिट्टिवाओ
आरिए जाव सव्वदुक्ख ०
अट्टसालाओ वा जाव गद्दभ०
उदगजोणिया जाव कम्म०
उदगसंभवा जाव कम्म० उदाहु....... संतेगइया उस्साणं जाव सुद्धोदगाणं
ऊसियं जाव पडिरूवं
एगखुराणं जाव सणफयाणं एवं उदगबुब्बुए भणियव्वे
एवं ओसहीण विचत्तारि आलावगा
एवं जहा मणुस्साणं जाव इत्थि
एवं जाव तसकाए त्ति भाणियव्व एवं त जोणिसुतणेसु तणत्ताए विउट्टंति तणजोणियंत पसरीरं च आहारेंति
जाव मक्खाय
Jain Education International
१२
३।४४-७५
३७६
४/२१
२६
३।२२
१।३५
२७०, ७५
२२८
३१५७,८८
३।२३,४३,८६
७/२०
३।८५
१६
३।७८
१।३४
३।१४-१७
३।७८
४।११-१५
३।१२
For Private & Personal Use Only
३।२-४३
३१७६
१५६
२३
३।२२
नंदी सू० ८०
२३२
२।२३
३।८६
३२
७।१७
३।८५
१३
३७८
११३४
३।२-५
३।७६
४|१०,३
३।४
www.jainelibrary.org