________________
एवं णायव्वं जहा सह-पडियाए सव्वा वाइत्तवज्जा रूव-पडियाए वि एवं तसकाए वि
एवं पादणक्ककण्णउच्छिन्नेति वा एवं बहवे साहम्मियया एगं साहम्मिणि
साहि
एवं बहवे साहम्मिया एवं साहम्मिणि बहवे साहमणीओ बहवे समणमाहणस्स तहेव, पुरिसंतरं जहा पिंडेसणाए एवं बहवे साहम्मिया एवं साहम्मिणि बहवे साहम्मिणीओ समुद्दिस्स चत्तारि आलावा भाणियव्वा
एवं बहिया विचारभूमिं वा विहारभूमि वा गामाणुगामं दूइज्जेज्जा अहपुणेवं जाणेज्जा तिव्वदेसियं वा वासं वासमाणं पेहाए जहा पिंडेसणाए णवरं सव्वं चीवरमायाए
एवं वहिया बियारभूमिं वा विहारभूमि वा गामाणुगामं दृइज्जेज्जा । तिव्वदेसि - यादि जहा बिइयाए वत्थेसणाए णवरं एत्थ डिग्ग
एवं सेज्जागमेणं णेयव्वं जाव उदगपसूयाइं ति
एवं सेज्जागमेणं णेयव्वं जाव उदगप्पसूयाइंति
एवं हिट्टिमो गमो पायादि भाणियव्वो
एसणिज्जं जाव पडिगाहेज्जा
एसणिज्जं जाव लाभे
एसणिज्जं लाभे
एस पइन्ना जं
ओवयं हि य जाव उप्पजलगभूए
कंदाणि वा जाव बीयाणि
कंदाणि वा जाव हरियाणि कसाव समुप
Jain Education International
१२।२-१७
१६८
४|१६
२४, ५, ६
५।६-११
१।१३-११
५।४३-४५
६।५१-५८
८१२-१५
हा३-१५
१३१४०- ७५
१।१८,२३,२।६४
१७, १४३
२/६३; १२
६।२८,४५
१५/४०
. १०।१५
५।२५
१५/४०
For Private & Personal Use Only
१११५-२०
१२
४|१६
२३
१।१३-१८
१।१२
१३८-४०
५१४३-५०
२२-१५
२।३-१५
१३।३-३८
१५
१५
१५
१५६
१५।६
२।१४
२।१४
१५।३८
www.jainelibrary.org