________________
हं५४
सुव्वए अरहा, 'अरहे य अतविजए, आगमिस्साण
सुपा अरहा विमले उत्तरे अरहा, अरहा 'देवाणंदे य अरहा, आगमिस्साण एए वृत्ता चउव्वीसं, एरवयम्मि' आगमिस्साण होक्खंति, धम्मतित्थस्स
Jain Education International
य
एरवय- भावि चक्कवट्टि -बलदेव वासुदेव-पदं २५६. बारस चक्कवट्टी भविस्संति, बारस चक्कवट्टिपियरो भविस्संति, बारस मायरो भविस्संति, बारस इत्थीरयणा भविस्संति ।
नव बलदेव - वासुदेवपियरो भविस्संति, णव वासुदेवमायरो भविस्संति, णव बलदेवमायरो भविस्संति, णव दसारमंडला भविस्संति, उत्तमपुरिसा मज्झिमपुरिसा पहाणपुरिसा जाव' दुवे-दुवे रामकेसवा भायरो भविस्संति, णव पडिसत्तू भविस्संति, नव पुव्वभवणामधेज्जा, णव धम्मायरिया, णव णियाणभूमीओ, वणियाणकारणा, आयाए, एरवए आगमिस्साए भाणियव्वा || २६०. एवं दोसुवि आगमिस्साए भाणियव्वा ॥
निक्खेव - पदं
१. ए महासुक्के य सुकोसले । देवाणंदे अरहा अनंत विजय ( ग ) ।
२. देवोववाए ( ग ) ।
३. एरवतवासंमि ( ग ) ।
२६१. इच्चेयं एवमाहिज्जति', तं जहा --- कुलगरवंसेति य एवं तित्थगरवसेति य चक्कवट्टिवसेति व दसारवंसेति य गणधरवंसेति य इसिवंसेति य जतिवंसेति य मुणिवंसेति य सुतेति वा सुतंगेति वा सुयसमासेति वा सुयखंधेति वा समाएति' वा संखेति वा । समत्तमंगमक्खायं अज्झयणं ।
-त्ति बेमि ॥
ग्रन्थ-परिमाण
कुल अक्षर ७१७२० । अनुष्टुप् श्लोक २२४१, अक्षर ८ ।
समवाओ
कोसले ।
होक्खई" ||५|| महाबले। होक्ख ||६|| केवली ।
देगा ||७||
४. प० सू० २४१ ।
५. ० हिज्जेति (क, ख, ग ) ।
६. सामाएति ( ग ); समवाएइ (क्व ) ।
For Private & Personal Use Only
www.jainelibrary.org