________________
६४६
सच्छत्ता
सपडागा, सवेइया तोरणेहिं उववेया । सुर असुर गरुल महिया, चेइयरुक्खा विराणं ॥ ६ ॥
पढमेत्थ
चारू
य
२३२. एतेसि णं चउवीसाए तित्थगराणं चउवोसं पढमसीसा होत्या, तं जहाउसभसेणे, बीए पुण होइ सीहसेणे उ । वज्जणाभे, चमरे तह सुव्वते' विदब्भे ॥ १ ॥ पुण, आणंदे गोथुभे सुहम्मे य । चक्काउह संयंभु कुंभे य ॥ २ ॥ वरदत्ते दिण्ण इंदभूती य । विसुद्धवंसा गुणेहि उववेया । पढमा सिस्सा जिणवराणं ॥ ३॥
दिण्णे वाराहे मंदर जसे अरिट्ठे, 'भिसए य इंद कुंभे, उदितोदितकुलवंसा, तित्थप्पवत्तयाणं,
२३३. एएसि णं चउवीसाए तित्थगराणं चउवीसं पढमसिस्सिणीओ होत्था, तं जहाअतिराणी कासवी रई सोमा । धारिणि धरणी य धरणिधरा ॥ १ ॥ भावियप्पा य रक्खया । अज्जा धणिला ' य आहिया || २ || चंदणऽज्जा य आहिया विसुद्धवंसा गुणेहि उववेया । पढमा सिस्सी जिणवराणं ॥ ३ ॥
बंभी फग्गू सम्मा, सुमणा वारुणि सुलसा, पउमा सिवा सुई अंजू, बंधू - पुप्फवती चेव, जक्खिणी पुप्फचूला य, उदितोदितकुलवंसा, तित्थष्पवत्तयाणं,
चक्कवट्टि -पदं
२३४. जंबुद्दीवे णं दीवे भरहे वासे इमीसे ओसप्पिणीए बारस चक्कवट्टिपियरो होत्था
तं जहा
उसभे
विस्ससे
१. सुज्जय ( ग ) ।
२. आनंदे पुण ( ख ) ।
३. इंदे कुंभे य सुभे (क्व ) ।
४. फग्गुण ( ख ) ।
५. सामा (क्व ) ।
६. अजिया ( क्व ) ।
७. बंधूवती (क, ख ) ।
८.
समवाओ
Jain Education International
वणिला ( ग ); अमिला (क्व ) ।
सुमित्तविजए, समुद्दविजए य 'अस्ससेणे य" । सूरे, सुदंसणे कत्तवीरिए
य
य ॥। १॥
६. X ( क, ख, ग ); सर्वेषु प्रयुक्तादर्शेषु 'अस्ससेणे' पाठो नास्ति 'ख' प्रतौ पाठान्तररूपेणासो लिखितोऽस्ति । किन्तु 'विस्ससेण' पंचम चक्रवतिश्री शान्तिनाथस्य पितुर्नामास्ति । यदि 'अस्ससेणे' पाठो न स्वीक्रियते तदा ‘विस्ससेणे' चतुर्थचक्रवर्तिनः पितुर्नाम भवेत् । आवश्यक निर्युक्तावपि 'अस्ससेणे' पाठो लभ्यते तेनासौ पाठः स्वीकृतः । आवश्यक निर्युक्तो
For Private & Personal Use Only
www.jainelibrary.org