________________
समवाओ
२२४. एएसि णं चउवीसाए तित्थकराणं चउवीसं सीया होत्था, तं जहा
सीया सुदंसणा सुप्पभा य, सिद्धत्थ सुप्पसिद्धा य । विजया य वेजयंती, जयंती अपराजिया चेव ॥१॥ अरुणप्पभ चंदप्पभ', 'सूरप्पह अग्गिसप्पभा चेव । विमला य पंचवण्णा, सागरदत्ता तह णागदत्ता य ॥२॥ अभयकर णिव्वुतिकरी, मणोरमा तह मणोहरा चेव । देवकुरु उत्तरकुरा, विसाल चंदप्पभा सीया ॥३॥ एयातो सीयाओ, सव्वेसिं चेव जिणवरिदाणं । सव्वजगवच्छलाणं, सव्वोतुयसुभाए छायाए ॥४॥ पूवि उक्खित्ता, माणुसेहि साहटुरोमकूवेहिं । पच्छा वहंति सीयं, असुरिंदसुरिंदनागिंदा ॥५॥ चलचवलकुंडलधरा, सच्छंदविउव्वियाभरणधारी । सुरअसुरवंदियाण, वहति सीयं जिणिंदाणं ॥६॥ पुरओ वहति देवा, नागा पुण दाहिणम्मि पासम्मि । पच्चत्थिमेण असुरा, गरुला पुण उत्तरे पासे ॥७॥ उसभो य विणीयाए, बारवईए अरिटुवरणेमी ।
अवसेसा तित्थयरा, निक्खंता जम्मभूमीसु ॥१॥ २२६.
सव्वेवि एगदूसेण, णिग्गया जिणवरा चउवीसं ।
ण य णाम अण्णलिंगे, ण य गिहिलिंगे कुलिंगे व ॥१॥ २२७.
एक्को भगवं वीरो, पासो मल्ली य तिहि-तिहि सएहि। भयवंपि वासुपुज्जो, छहिं पुरिससएहिं निक्खंतो ॥१॥ उग्गाणं भोगाणं, राइण्णाणं च खत्तियाणं च ।
चउहि सहस्सेहिं उसभो, सेसा उ सहस्सपरिवारा ॥२॥ २२८.
समइत्थ णिच्चभत्तेण, णिग्गओ वासपुज्जो जिणो चउत्थेणं ।
पासो मल्ली वि य, अट्टमेण सेसा उ छट्टेणं ॥१॥ २२६. एएसि णं चउवीसाए तित्थगराणं चउवीसं पढमभिक्खादया होत्था, तं जहा
२२५.
१. ४ (ख)।
४. X (ख)। २. X (ख); ओदप्पह (ग)।
५. X (ख, ग)। ३. सूरप्पभ संकप्पभ अग्गिसप्पभा (ख); सूरप्पह ६. जिणंदाणं (ग)। सुंदरप्पह अग्गिप्पभा (ग)।
७. ० दायरो (ख);० देया (ग); दायारो (क्व)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org