________________
६४२
समवाओ
संगहणी-गाहा
मित्तदामे सुदामे य, सुपासे य सयंपभे ।
विमलघोसे सुघोसे य, महाघोसे य सत्तमे ।।१।। २१७. जंबुद्दीवे णं दीवे भारहे वासे तीयाए उस्सप्पिणोए दस कुलगरा होत्था, तं जहा
सयंजले सयाऊ य, अजियसेणे' अणंतसेणे य । कक्कसेणे भीमसेणे, महाभीमसेणे य सत्तमे ॥१।।
दढरहे दसरहे सतरहे ।। २१८. जंबुद्दीवे णं दीवे भारहे वासे इमीसे ओसप्पिणीए' सत्त कुलगरा होत्था, तं जहा
पढमेत्थ विमलवाहण, चक्खुम जसमं चउत्थमभिचंदे ।
तत्तो य पसेणइए, मरुदेवे चेव नाभी य॥१।। ११६. एतेसि णं सत्तण्हं कुलगराणं सत्त भारिआ होत्था, तं जहा--
चंदजस चंदकता, सुरूव-पडिरूव चक्खुकंता य ।
सिरिकता मरुदेवी, कुलगरपत्तीण णामाई ॥१॥ तित्थगर-पदं २२०. जंबुद्दीवे णं दीवे भारहे वासे इमीसे ओसप्पिणोए चउवीसं तित्थगराणं पियरो
होत्था, तं जहा_ 'णाभी य जियसत्तू य", जियारी संवरे इ य । मेहे धरे पइ? य, महसेणे य खत्तिए ॥१॥
१. सतज्जले (ग)।
नाम 'तककसेणे' विद्यते । 'क' 'ग' प्रत्योरपि २. सताहू (ग)।
एष एव पाठो लभ्यते । समवायाङ्गस्य ३. स्थानाङ्गस्य मुद्रितप्रतौ (आगमोदयसमिति मुद्रितप्रतौ 'कज्जसेणे' तथा हस्तलिखितादर्शषु
पत्र ५१८ सूत्राङ्क ७६७) चतुर्थकुलकरस्य 'कक्कसेणे' पाठोस्ति । प्रतीयते स्थानाङ्ग नाम 'अमितसेणे' विद्यते । किन्तु पाठशोधन- समवायाङ्ग च 'अजियसेणे' 'कक्कसेणे' पाठ प्रयुक्तयोः 'क' 'ग' प्रत्योः 'ख' प्रतौ च आसीत् किन्तु लिपिदोषेण पाठ-विपर्ययो क्रमशः 'अतितसेणे' 'अजितसेणे' पाठो विद्यते। समवायाङ्ग (श्रेष्ठि माणेकलाल चुन्नीलाल ४. महासेणे (ख) । श्रेष्ठि कान्तिलाल चुन्नीलाल द्वारा प्रकाशित ५. ओसप्पिणीए समाए (ग)। पत्र १३६ सूत्राङ्क १५७) तृतीयकुलकरस्य ६. पसेणइ (ख)। नाम 'अजितसेणे' विद्यते । पाठशोधन-प्रयु- ७. णाभी जियसत्तू राया (ग-हस्तलिखित क्तयोः 'क' 'ख' प्रत्योरपि एष एव पाठोस्ति। वृत्ति )। स्थानाङ्गस्य मुद्रितप्रतौ पञ्चमकुलकरस्य
वधता
जातः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org