________________
पइण्णगसमवाओ
६३७ गोयमा ! पंचविहे पण्णत्ते-एगिदियतेयासरीरे य' 'बंदियतेयासरीरे य तेंदिय
तेयासरीरे य चउरिदियतेयासरीरे य पंचेंदियतेयासरीरे य° ॥ १६८. एवं जाव'१६६. गेवेज्जस्स णं भंते ! देवस्स मारणंतियसमुग्घातेणं समोहयस्स तेयासरीरस्स'
केमहालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! सरीरप्पमाणमेत्ती' विक्खंभबाहल्लेणं; आयामेणं जहण्णेणं अहे जाव विज्जाहरसेढीओ', उक्कोसेणं अहे जाव अहोलोइया गामा, तिरियं जाव मणुस्स
खेत्तं, उड्ढं जाव सयाई विमाणाई॥ १७०. एवं अणुत्तरोववाइया वि ॥ १७१. एवं कम्मयसरीरं पि भाणियव्वं ।। ओहि-पदं संगहणी-गाहा
भेदे विसय संठाणे, अब्भंतर बाहिरे य देसोही।
ओहिस्स वड्डि-हाणी, पडिवाती चेव अपडिवाती ॥१॥ १७२. कइविहे णं भंते ! ओही पण्णत्ते ?
गोयमा ! दुविहे पण्णत्ते-भवपच्चइए य खओवसमिए य। एवं सव्वं ओहिपदं
भाणियव्वं ॥ वेयणा-पदं संगहणी-गाहा
सीता य दव्व सारीर, साय तह वेयणा भवे दुक्खा। अब्भुवगमुवक्कमिया, णिदाए' चेव अणिदाए ॥१॥
१. सं० पा०-बे ते चउ पंच। २. पण्ण० २१ । ३. प्रयुक्तादर्शषु 'समाणस्स' पाठः प्राप्यते, किन्तु
अर्थमीमांसया नासौ समीचीनः प्रतिभाति । तेनात्र प्रज्ञापनाया एकविंशतितमपदस्थः
'तेयासरीरस्स' इति पाठः स्वीकृतः । ४. ० मेत्ता (क्व)। ५. ° सेढी (क, ख)। ६. प्रतिषु पूर्व 'उड्ढं जाव सयाइं विमाणाई'
पश्चाच्च 'तिरियं जाव मणुस्सखेत्तं' इति
पाठो विद्यते । ७. एवं जाव (क, ख, ग) । अत्र 'जाव' शब्दोऽनावश्यकः प्रतिभाति । प्रज्ञापनायामपि (पद २१) 'अणुत्तरोववाइयस्स वि एवं चेव' इति पाठो लभ्यते । ८. पण्ण० ३३ । ६. णीताई (क, ग); णिताए तहा (ख) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org