________________
६२४
समवाओ से णं अंगट्टयाए एक्कारसमे अंगे वीसं अज्झयणा वीसं उद्देसणकाला वीसं समुद्देसणकाला संखेज्जाइं पयसयसहस्साइं पयग्गेणं, संखेज्जाणि अक्खराणि 'अणंता गमा अणंता पज्जवा परित्ता तसा अणंता थावरा सासया कडा णिबद्धा णिकाइया जिणपण्णत्ता भावा आपविज्जति पण्णविनंति परूविज्जति दंसिज्जति निदंसिज्जति उवदंसिज्जति । से एवं आया एवं णाया एवं विण्णाया ° एवं चरण-करण-परूवणया आघविज्जति' 'पण्णविज्जति परूविज्जति दंसिज्जति निदंसिज्जति उवदंसिज्जति ।
सेत्तं विवागसुए। १००. से कि तं दिट्ठिवाए ?
दिट्ठिवाए णं सव्वभावपरूवणया आघविज्जति । से समासओ पंचविहे पण्णत्ते,
तं जहा–परिकम्म सुत्ताइं पुव्वगयं अणुओगे चूलिया ॥ १०१. से कि तं परिकम्मे ?
परिकम्मे सत्तविहे पण्णत्ते, तं जहा-१. सिद्धसेणियापरिकम्मे २. मणुस्ससेणियापरिकम्मे ३. पुटुसेणियापरिकम्म ४. ओगाहणसेणियापरिकम्मे ५. उवसंपज्जणसेणियापरिकम्मे ६. विप्पजहणसेणियापरिकम्मे ७. चुयाचुयसेणियापरि
कम्मे ॥ १०२. से कि तं सिद्धसेणियापरिकम्मे ?
सिद्धसेणियापरिकम्मे चोद्दसविहे पण्णत्ते, तं जहा-१. माउयापयाणि २. एगट्ठियपयाणि ३. 'अट्ठपयाणि ४. पाढो" ५. आगासपयाणि ६. केउभूयं ७. रासिबद्धं ८. एगगुणं ह. दुगुणं १०. तिगुणं ११. केउभूयपडिग्गहो १२. संसारपडि
ग्गहो १३. नदावत्तं १४. सिद्धावत्तं । सेत्तं सिद्धसेणियापरिकम्मे ॥ १०३. से कि तं मणुस्ससेणियापरिकम्मे ?
मणुस्ससेणियापरिकम्मे चोद्दस्सविहे पण्णत्ते, तं जहा- १. माउयापयाणि २. एगट्ठियपयाणि ३. अट्ठपयाणि ४. पाढो ५. आगासपयाणि ६. केउभूयं ७. रासिबद्धं ८. एगगुणं ६. दुगुणं १०. तिगुणं ११. केउभूयपडिग्गहो १२. संसारपडिग्गहो° १३. नदावत्तं १४. मणुस्सावत्तं । सेत्तं मणुस्ससेणिया परिकम्मे ॥
१. पयसहस्साई (क, ख, ग)।
६. केउव्वयं (ग)। २. सं० पा०-अक्खराणि जाव एवं । ७. सिद्धावद्धं (क)। ३. सं० पा०-आघविज्जति ।
८. सं० पा०-ताई चेव माउयापयाणि जाव ४. वुद्धा (क)।
नंदावत्तं। ५. पादो अद्धपयाणि (क); पढो अट्ठापयाणि ६. मणुस्सावटै (क); मणुस्सबद्धं (ग)।
(ख); पाढो अट्ठपयाणि (ग)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org