________________
१२
समवाओ
वासकोडं सामण्णपरियागं पाउणित्ता सहस्सारे कप्पे सव्वट्ठे विमाणे देवत्ताए
उaaणे ||
८७. उसभसिरिस्स भगवओ चरिमस्स य महावीरवद्धमाणस्स एगा सागरोवमArtists बहाए अंतरे पण्णत्ते ॥
दुवाल संग-पदं
८८. दुवालसंगे गणिपिडगे पण्णते, तं जहा - आयारे सूयगडे ठाणे समवाए विपण्णत्ती णाया धम्मकहाओ उवासगदसाओ अंतगडदसाओ अणुत्तरोववाइयदसाओ पण्हावागरणाई विवागसुए दिट्टिवाए ||
८. से किं तं आयारे ?
आयारे णं समणाणं निग्गंथाणं आयार- गोयर - विणय-वेणइय - द्वाण-गमणचकमण- पमाण - जोगजुंजण भासा समिति-गुत्ती - सेज्जो वहि भत्तपाण- उग्गमउपायण सणाविसोहि - सुद्धासुद्धग्गहण वय नियम- तवोवहाण - सुप्पसत्थमाहिज्जइ । से समासओ पंचविहे पण्णत्ते, तं जहा - णाणायारे दंसणायारे चरितायारे तवायारे वीरियायारे ।
-
-
आयास्स णं परित्ता वायणा संखेज्जा अणुओगदारा संखेज्जाओ पडिवत्तीओ संखेज्जा वेढा संखेज्जा सिलोगा संखेज्जाओ निज्जुत्तीओ ।
से णं अंगट्टयाए पढमे अंगे दो सुयक्खंधा पणवीसं अज्झयणा पंचासीई उद्देणकाला पंचासोई समुद्दे सणकाला अट्ठारस पयसहस्साइं पदग्गेणं', संखेज्जा अक्खरा अनंता गमा अनंता पज्जवा परित्ता तसा अनंता थावरा सासया कडा बिद्धाणिकाइया जिणपण्णत्ता भावा आघविज्जति पण्णविज्जंति परूविज्जं ति दंसिज्जति निदंसिज्जति उवदंसिज्जति ।
से एवं आया' एवं णाया एवं विष्णाया एवं चरण-करण - परूवणया आघविज्जति पण विज्जति परूविज्जति दंसिज्जति निदंसिज्जति उवदंसिज्जति । सेत्तं आयारे ॥ ६०. से किं तं सूयगडे ?
सूयगडे णं ससमया सूइज्जंति परसमया सूइज्जति ससमयपरसमया सूइज्जति जीवा सूइज्जति अजीवा सूइज्जति जीवाजीवा सूइज्जति 'लोगे सूइज्जति अलोगे सूइज्जति लोगालोगे सुइज्जति" ।
सूयगडे णं जीवाजीव- पुण्ण-पावासव संवर-निज्जर-बंध - मोक्खावसाणा पयत्था सूइज्जति, समणाणं अचिरकालपव्वइयाणं कुसमय - मोह मोह - मइमोहियाणं संदेहजा-सहजबुद्धि- परिणाम- संसइयाणं पावकर - मइलमइ-गुण-विसोहणत्थं
१. पयग्गेणं प ( ग ) प्रायः सर्वत्र ।
२. आवा (क); आए ( ग ); इदं च सूत्रं पुस्तकेषु न दृष्टं, नन्द्यां तु दृश्यते इतीह व्याख्यात
Jain Education International
मिति (वृ) ।
३. लोगो० अलोगो • लोगालोगो ० ( ग ) ।
For Private & Personal Use Only
www.jainelibrary.org