SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ चतुर्थ अध्ययन : षड्जीवनिका] [115 उज्जा, न आयावेज्जा, न पयावेज्जा; अन्नं नाऽमुसावेज्जा, न संफुसावेज्जा, न प्रावोलावेज्जा, न पवीलावेज्जा; नक्खोडावेज्जा, न पक्खोडावेज्जा; न पायावेज्जा, न पयावेज्जा; अन्नं आमुसंतं वा, संफुसंतं वा, आवोलतं का, पधीलतं वा, अक्खोडतं वा, पक्खोडतं वा, पायावंतं वा, पयावंतं वा, x न समणुजाणेज्जा / जावज्जीवाए तिविहं तिविहेणं, मणेणं वायाए कारणं, न करेमि, न कारवेमि, करेंतं पि अन्नं न समणुजाणामि / तस्स भंते ! पडिक्कमामि निदामि गरहामि अप्पाणं वोसिरामि // 19 // [51] से भिक्खू वा भिक्खुणी वा, संजय-विरय-पडिहय-पच्चक्खाय-पावकम्मे; दिया वा राम्रो वा, एगप्रो वा परिसागओ वा, सुत्ते वा जागरमाणे वा; से अणि वा इंगालं वा अच्चि वा जालं वा, अलायं वा सुद्धाणि वा उक्कं वा; न उजेज्जा, न घट्टज्जा, न उज्जालेज्जा, [न पज्जालेज्जा], न निवावेज्जा; अन्नं न उजावेज्जा, न घट्टावेज्जा, न उज्जालावेज्जा, [न पज्जालावेज्जा], न निम्यावेज्जा; अन्नं उजतं वा, घट्टतं वा, उज्जालंतं वा, [पज्जालंतं वा], निव्वावंतं वा न समणुजाणेज्जा / जावज्जीवाए तिविहं तिविहेणं; मणेणं वायाए कारणं; न करेमि, न कारवेमि, करतं पि अन्न न समणुजाणामि / तस्स भंते ! पडिक्कमामि निदामि गरहामि अप्पाणं वोसिरामि // 20 // [52] से भिक्खू वा भिक्खुणो वा, संजय-विरय-पडिय-पच्चक्खाय-पायकम्मे; दिया वा राम्रो वा, एगओ वा परिसागओ वा, सुत्ते वा जागरमाणे वा; से सिएण वा, विहुयणेण वा, तालियंटेण वा, पत्तेण वा, पत्तभंगेण वा, साहाए वा, साहाभंगेण वा, पिहुणेण वा, पिहुणहत्थेण वा, चेलेणवा, चेलकण्णेण वा, हत्थेण वा, मुहेण वा; अप्पणो वा कार्य, बाहिरं वावि पोग्गलं; न फूमेज्जा, न वीएज्जा; अन्नं न फमावेज्जा न वीयावेज्जा, अन्न मंतं वा, वीयंतं वा न समणुजाणेज्जा। जावज्जीवाए तिविहं तिविहेणं, मणेणं वायाए काएणं, न करेमि, न कारवेमि, करेंतं पि अन्न न समणुजाणामि / तस्स भंते ! पडिक्कमामि निदामि गरहामि अप्पाणं वोसिरामि // 21 / / [53] से भिक्खू वा भिक्खुणी वा संजय-विरय-पडिहय-पच्चक्खाय-पावकम्मे, दिया वा राओ 'वा, एगओ वा परिसागओ वा, सुत्ते वा जागरमाणे वा, से बीएसु वा, बीयपइट्ठसु वा, रुढेसु वा, रूढपइट्ठसुवा, जाएसु वा जायपइट्ठसु वा, हरिएसु वा हरियपइट्ठसु वा, छिन्नेसु वा छिन्न-पइट्ठसु वा, सचित्तेसु वा सचित्तकोलपडिनिस्सिएसु वा; न गच्छेज्जा, न चिट्ठज्जा न निसीएज्जा, न तुपट्टज्जा; अन्नं न गच्छावेज्जा, न चिट्ठावेज्जा, न निसीयावेज्जा, न तुयट्टावेज्जा, अन्नं गच्छंतं वा, चिट्ठतं वा, निसीयंत वा, तुयट्टतं वा, न समणुजाणेज्जा / जावज्जीवाए तिविहं तिविहेणं, मणेणं वायाए काएणं, x अक्खोतं वा, पक्खोवा , पायावेंतं वा पयावेतं वा / -दसवेयालियसुत्त (मूलपाठ, टिप्पण), पृ. 11-12 [ ] इस प्रकार के कोष्ठक के अन्तर्गत अंकित पाठ अधिक है। –सं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Stahanakvasi
Original Sutra AuthorShayyambhavsuri
AuthorMadhukarmuni, Shobhachad Bharilla, Pushpavati Mahasati
PublisherAgam Prakashan Samiti
Publication Year1985
Total Pages535
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy