________________ 74] [वशाभूतस्कन्ध 10. अणायगस्स नयवं, दारे तस्सेव धंसिया। विउलं विक्खोभइत्ताणं, किच्चा णं पडिबाहिरं // उवगसंतपि मंपित्ता, पडिलोमाहिं वग्गुहि / भोग-भोगे वियारेइ, महामोहं पकुवइ / 11. अकुमारभूए जे केई, "कुमार-भूए-त्ति ह" वए। इत्थी-विसय सेवी य, महामोहं पकुव्वइ / / 12. अबंभयारी जे केई, 'बभंयारी त्ति हं' वए। गद्दहेव्व गवां मझे, विस्सरं नयइ नदं / / अप्पणो अहिए बाले, मायामोसं बहुं भसे / इत्थी-विसय-गेहिय, . महामोहं पकुव्बइ / / 13. जं निस्सिए उध्वहइ, जस्साहिगमेण वा। तस्स लुन्भइ वित्तंसि, महामोहं पकुव्वइ / 14. ईसरेण अदुवा गामेणं, अणीसरे ईसरीकए। तस्स संपय-हीणस्स, सिरी अतुलमागया / इस्सा-दोसेण प्राविट्ठ, कलुसाविल-चेयसे / जे अंतरायं चेएइ, महामोहं पकुम्वइ / / 15. सप्पी जहा अंडउडं, भत्तारं जो विहिसइ / सेनावई पसत्थारं, महामोहं पकुम्वइ / / 16. जे नायगं च रटुस्स, नेयारं निगमस्स वा / सेट्टि बहुरवं हता, महामोहं पकुव्वइ / / 17. बहुजणस्स णेयारं, दोवं ताणं च पाणिणं / एयारिसं नरं हता, महामोहं पकुब्वइ / / उवढियं पडिविरयं, संजयं सुतवस्सियं / विउक्कम्म धम्माओ भंसेइ, महामोहं पकुव्वइ / 19. तहेवाणंत-णाणीणं, जिणाणं वरदंसिणं / तेसिं अवण्णवं बाले, महामोहं पकुव्वइ / HHHHHH 18. Jain Education International For Private & Personal Use Only www.jainelibrary.org