________________ तृतीय वक्षस्कार] [167 तए णं ते प्राभिओगिआ देवा भरहेणं रण्णा एवं वुत्ता समाणा हट्ठतुट्ठचित्ता जाव' उत्तरपुरस्थिमं दिसीभार्ग अवक्कमंति, अवक्कमित्ता वेउदिवासमुग्धाएणं समोहणंति, एवं जहा विजयस्स तहा इत्थंपि जाव पंडगवणे एगो मिलायंति एगो मिलाइत्ता जेणेव दाहिणद्धभरहे वासे जेणेव विणोपा रायहाणी तेणेव उवागच्छंति 2 ता विणीअं रायहाणि अणुप्पयाहिणीकरेमाणा 2 जेणेव अभिसेप्रमंडवे जेणेव भरहे राया तेणेव उवागच्छंति 2 ता तं महत्थं महग्धं महरिहं महारायाभिसेअं उवट्ठति / तए णं तं भरहं रायाणं बत्तीसं रायसहस्सा सोभणसि तिहिकरणदिवसणक्खत्तमुहत्तंसि उत्तरपोट्ठवयाविजयंसि तेहिं साभाविएहि अ उत्तरवेउविएहि अवरकमलपइट्ठाणेहि सुरभिवरवारिपडिपुणेहि जाव महया महया रायाभिसेएणं अभिर्भासचंति, अभिसेयो जहा विजयस्स, अभिसि चित्ता पत्तेनं 2 जाव' अंजलि कटु ताहि इटाहिं जहा पविसंतस्स भणिआ (भई ते, अजिअं जिणाहि जिअं पालयाहि, जिअमझे वसाहि, इंदो विव देवाणं चंदो विव ताराणं चमरो विव असुराणं धरणो विव नागाणं बहूइं पुन्वसयसहस्साई बहूईओ पुवकोडोयो बहूईओ पुवकोडाकोडीग्रो विणीपाए राहाणोए चुल्लहिमवंतगिरिसागरमेरागस्स य केवलकप्पस्स भरहस्स वासस्स गामागरणगरखेडकब्बडमडंबदोणमुहपट्टणासमसण्णिवेसेसु सम्म पयापालणोवज्जिालद्धजसे महया जाव अाहेवच्चं पोरेवच्चं) विहराहित्ति कटु जयजयसदं पउंजंति। तए णं तं भरहं रायाणं सेणावइरयणे (गाहावइरयणे वद्धइरयणे) पुरोहियरयणे तिणि अ सट्टा सूअसया अट्ठारस सेणिप्पसेणीमो अण्णे अ बहवे जाव सत्थवाहप्पभिइओ एवं चैव अभिसिंचंति वरकमलपइट्ठाणेहिं तहेव (ओरालाहि इटाहि कंताहि पित्राहि मणुनाहि मणामाहि सिवाहि घण्णाहि मंगल्लाहिं सस्सिरीआहि हिअयगमणिज्जाहिं हिअयपल्हायणिज्जाहिं वहिं अणुवरयं अभिणंदंति य) अभिथुणंति अ सोलस देवसहस्सा एवं चेव गवरं पम्हलसुकुमालाए गन्धकासाइपाए गायाई लूहेंति सरसगोसीसचन्दणेणं गायाई अणुलिपंति 2 त्ता नासाणीसासवायवोझ चक्खुहरं वण्णफरिसजुत्तं हयलालापेलवाइरेगं धवलं कणगखइअंतकम्मं पागासफलिहसरिसप्पभं अहयं दिव्वं देवदूसजुअलं णिअंसाति 2 ता हारं पिणद्धति 2 ता एवं प्रद्धहारं एगावलि मुत्तालि रयणावलि पालंब-अंगयाइं तुडिआई कडयाई दसमुद्दिनाणंतगं कडिसुत्तगं वेअच्छगसुत्तगं मुरवि कंठमुरवि कुडलाई चूडामणि चित्तरयणुक्कडंति) मउड पिणद्धति / तयणंतरं गंहि च णं दद्दरमलयसुगंधिएहि गंधेहि गायाई अब्भुखेति दिव्वं च सुमणोदामं पिणति, कि बहुणा ? गंट्ठिमवेढिम (पूरिम-संघाइमेणं चउन्विहेणं मल्लेणं कप्परुक्खयंपिव समलंकिय-) विभूसिनं करेंति / तए णं से भरहे राया महया 2 रायाभिसेएणं अभिसिंचिए समाणे कोड बिअपुरिसे सद्दावेइ 2 ता एवं वयासी-खिप्पामेव भो देवाणुप्पिा ! हथिखंधवरगया विणीआए रायहाणीए 1. देखें सूत्र संख्या 44 2. देखें सूत्र संख्या 44 3. देखें सूत्र संख्या 44 Jain Education International For Private & Personal Use Only www.jainelibrary.org