SearchBrowseAboutContactDonate
Page Preview
Page 1247
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## Translation: **52 //** {**Tiryaṇānupūvī** [37] **Puccha**. **Go'yamā!** Jahannenaṁ sāgarovamassa do sattabhāga palishrovamassa asankhejjai bhāgenaṁ ūṇagā, ukkosenaṁ bīs sāgarovamkodākodīno; vīs ya vāsassayāī abāhā. [1702-37 Pr.] **Bhagavān!** Tiriyañcānupūrvī kī sthitī kitane kāla kī kahī hai? [1702-37 U] **Gautam!** Isako jaghanya sthitī palyo'pam ke asankhyātavaṁ bhāga kam sāgaro'pam ke 3 bhāga kī hai aur utkrishta sthitī bīs kodākodī sāgaro'pam kī hai. Isaka abādhākāla bīs sau (do hazār) varsha kā hai. [38] **Maṇuyāṇāpupugvināmāe** naṁ puccha. **Go'yamā!** Jahannanaṁ sāgarovamassa divadhaṁ sattamāgaṁ palio'vamassa asankhejjai bhāgenaṁ ūṇagaṁ, ukkosenaṁ paṇṇaras sāgarovamkodākodīmo; paṇṇaras ya vāsassayāī abāhā. [1702-38 Pr.] **Maṇuṣyāṇāpupūrvīnāmakarma** kī sthitī ke viṣaya meṁ praśna? [1702-38 U] **Gautam!** Isakī jaghanya sthitī palyo'pam ke asankhyātavaṁ bhāga kam sāgaro'pam ke " bhāga kī hai aur utkrishta sthitī pandrah kodākodī sāgaro'pam kī hai. Isaka abādhākāla pandrah sau varsha kā hai. [36] **Devāṇāpuciṇāmāe** puccha. **Go'yamā!** Jahannanaṁ sāgarovamasahassassa egaṁ sattabhāgaṁ palino'vamassa asankhejjai bhāgenaṁ ūṇagaṁ, ukkosenaṁ das sāgarovamkodākodīo; das ya vāsassayāiṁ abāhāo / [1702-36 Pr.] **Bhagavān!** **Devāṇāpupūrvīnāmakarma** kī sthitī kitane kāla kī kahī hai? [1702-36 U] Isakī jaghanya sthitī palyo'pam ke asankhyātavaṁ bhāga kam sahasra sāgaro'pam ke bhāga kī hai aur utkrishta sthitī das kodākodī sāgaro'pam kī hai. Isaka abādhākāla das sau (ek hazār) varsha kā hai / [40] **Ussāsaṇāmāe** puccha. **Go'yamā!** Jahā **tiryaṇāṇāpupūvīe** / [1702-40 Pr.] **Bhagavān!** **Ucchvāsanāmakarma** kī sthitī kitane kāla kī kahī gaī hai? [1702-40 U] **Gautam!** Isakī sthitī **tiryañcānupūrvī** (sū. 1702-37 meṁ ukt) ke samān hai. [41] **Āyavaṇāmāe** vi evaṁ ceva, **ujjovaṇāmāe** vi. [1702-41] **Ātapa-nāmakarma** kī sthitī bhī isī prakār jānanī cāhie, tathaiva **udyotanāmakarma** kī bhī. [42] **Pasathavihāyagatiṇāmāe** puccha. **Go'yamā!** Jahannanaṁ egaṁ sāgarovamassa sattabhāga, ukkosenaṁ das sāgarovamkodākodīyo das ya vāsassayāī abāhāo /
Page Text
________________ 52 // {সনানুগ [37] तिरियाणुपुखीए पुच्छा। गोयमा ! जहण्णेणं सागरोवमस्स दो सत्तभागा पलिश्रोवमस्स असंखेज्जइभागेणं ऊणगा, उक्कोसेणं बीस सागरोवमकोडाकोडीनो; वीस य वाससयाई अबाहा। [1702-37 प्र.] भगवन् ! तिर्यञ्चानुपूर्वी की स्थिति कितने काल की कही है ? [1702-37 उ] गौतम ! इसको जघन्य स्थिति पल्योपम के असंख्यातवें भाग कम सागरोपम के 3 भाग की है और उत्कृष्ट स्थिति बीस कोडाकोडी सागरोपम की है। इसका अबाधाकाल बीस सौ (दो हजार) वर्ष का है। [38] मणुयाणुपुग्विणामए णं पुच्छा। गोयमा ! जहणणं सागरोवमस्स दिवढं सत्तमागं पलिओवमस्स असंखेज्जइभागेणं ऊणगं, उक्कोसेणं पण्णरस सागरोवमकोडाकोडीमो; पण्णरस य वाससयाई अबाहा। [1702-38 प्र.] मनुष्यानुपूर्वीनामकर्म की स्थिति के विषय में प्रश्न ? [1702-38 उ.] गौतम ! इसकी जघन्य स्थिति पल्योपम के असंख्यातवें भाग कम सागरोपम के " भाग की है और उत्कृष्ट स्थिति पन्द्रह कोडाकोडी सागरोपम की है। इसका अबाधाकाल पन्द्रह सौ वर्ष का है। [36] देवाणुपुचिणामए पुच्छा। गोयमा ! जहणणं सागरोवमसहस्सस्स एगं सत्तभागं पलिनोवमस्स असंखेज्जइभागेणं ऊणगं, उक्कोसेणं दस सागरोवमकोडाकोडीओ; दस य वाससयाइं अबाहा० / [1702-36 प्र.] भगवन् ! देवानुपूर्वीनामकर्म की स्थिति कितने काल की कही है ? [1702-36 उ.] इसकी जघन्य स्थिति पल्योपम के असंख्यातवें भाग कम सहस्र सागरोपम के भाग की है और उत्कृष्ट स्थिति दस कोडाकोडी सागरोपम की है। इसका अबाधाकाल दस सौ (एक हजार) वर्ष का है / [40] उस्सासणामए पुच्छा। गोयमा ! जहा तिरियाणुपुवीए / [1702-40 प्र.] भगवन् ! उच्छ्वासनामकर्म की स्थिति कितने काल की कही गई है ? [1702-40 उ.] गौतम ! इसकी स्थिति तिर्यञ्चानुपूर्वी (सू. 1702-37 में उक्त) के समान है। [41] आयवणामए वि एवं चेव, उज्जोवणामए वि। [1702-41] आतप-नामकर्म की स्थिति भी इसी प्रकार जाननी चाहिए, तथैव उद्योतनामकर्म की भी। [42] पसथविहायगतिणामए पुच्छा। गोयमा ! जहणणं एगं सागरोवमस्स सत्तभाग, उक्कोसेणं दस सागरोवमकोडाकोडीयो दस य वाससयाई अबाहा० / Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003483
Book TitleAgam 15 Upang 04 Pragnapana Sutra Stahanakvasi
Original Sutra AuthorShyamacharya
AuthorMadhukarmuni, Gyanmuni, Shreechand Surana, Shobhachad Bharilla
PublisherAgam Prakashan Samiti
Publication Year1983
Total Pages1524
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy