________________
३३८
दशवैकालिकसूत्र विनीत साधक को क्रमशः मुक्ति की उपलब्धि
५०६. गुरुमिह सययं पडियरिय मुणी,
जिणवयनिउणे अभिगम कुसले । धुणियरयमलं पुरेकडं, भासुरमउलं गई गय ॥ १५॥ -त्ति बेमि ॥
॥विणयसमाहीए तइओ उद्देसो समत्तो ॥ [५०६] जिन-(प्ररूपित) धर्म-सिद्धान्त (आगम) में निपुण, अभिगम (अतिथि साधुओं की सेवा अथवा विनयप्रतिपत्ति) में कुशल मुनि इस लोक में सतत गुरु की परिचर्या (सेवा) करके पूर्वकृत (कर्म) रज और मल को क्षय कर भास्वर (प्रकाशमयी) अतुल (अनुपम) सिद्धि गति को प्राप्त करता है ॥ १५ ॥
विवेचन –फलश्रुति—इस उपसंहारात्मक गाथा में विनयवान् साधु को क्रमशः सिद्धि गतिप्राप्ति रूप फलश्रुति बताई गई है।
'पडियरिय' आदि पदों के विशेषार्थ पडियरिय–परिचर्य विधिपूर्वक आराधना, सेवा-शुश्रूषा या भक्ति करके। अभिगमकुसले—अतिथि साधुओं तथा आचार्यों का आदर-सम्मान व सेवाभक्ति करने में दक्ष।
४.
(च)
(ग) जवणट्ठया णाम जहा सगडस्स अब्भंगो जत्तत्थं कीरइ, तहा संजमजत्तानिव्वहणत्थं आहारेयव्वंति।
-जिनदासचूर्णि, पृ. ३१९ (घ) अन्नातं-जं न मित्त-सयणादि (णातं)। तमेव समुदाणं पुव्व-पच्छा-संथवादीहिं ण उप्पादियमिति...... अन्नातउंछं। भावुछ अन्नातमेसणासुद्धमुपपातियं ।।
-अगस्त्यचूर्णि (ङ) अज्ञातोञ्छ–परिचयाकरणेनाज्ञातः सन् भावोञ्छं गृहस्थोद्धरितादि ।
-हारि. वृत्ति, पत्र २५३ परिदेवयेत्-खेदं यायात् यथा—मन्दभाग्योऽहम्, अशोभनो वाऽयं देश इति । विकत्थते-श्लाघां करोति—सपुण्योऽहं,
शोभनो वाऽयं देश इति । अल्पेच्छता-अमूर्च्छया परिभोगोऽतिरिक्ताऽग्रहणम् वा । —हारि. वृत्ति, पत्र २५३ (छ) कण्णं सरंति पावंति कण्णसरा, अधवा सरीरस्स दुस्सहमायुधं सरो तहा ते कण्णस्स एवं कण्णसरा ।
-अगस्त्य चूर्णि (ज) कर्णसरान्–कर्णगामिनः । सूद्धराः सुखेनैवोद्धियंते वर्णपरिकर्म च क्रियते । तथाश्रवणप्रद्वेषादिनेह परत्र च वैरानुबन्धीनि भवन्ति ।
-हारि. वृत्ति, पत्र २५३ (झ) उक्कोसेसु आहारादिषु अलुद्धो भवइ, अहवा जो अप्पणो वि देहे अपडिबद्धो सो अलोलुओ भण्णइ । कुहगं
इंदजालादीयं न करेइत्ति अक्कुहए त्ति । अदीणवित्ती नाम आहारोवहिमाइसु अलब्भमाणेसु णो दीणभावं गच्छइ, तेसु विरूवेसु लद्धेसु वि अदीणभावो भवइत्ति ।
-जिनदासचूर्णि, पृ. ३२२ (ब) दसवेयालियं (मुनि नथमलजी), पृ. ४५९
घरत्येण अण्णतित्थिएण वा मए लोगमज्झे गुणमत्तं भावेज्जासि त्ति एवं णो भावयेदेतेसिंवा कंचि अप्पणा णो भावये, अहमेवंगुण इति अप्पणा वि ण भावितप्पा ।
-अगस्त्यचूर्णि (ट) तहा नडनट्टगादिसु णो कूउहलं करेइ ।
—जिनदासचूर्णि, पृ. ३२२ (ठ) दशवै. पत्राकार (आचार्य श्री आत्मारामजी महा.), पृ. ९२५ से ९२७