SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ पंचम अध्ययन : पिण्डैषणा मद्यपान, स्तैन्यवृद्धि आदि तज्जनित दोष एवं दुष्परिणाम २४९. सुरं वा मेरगं वा वि अन्नं वा मज्जगं रसं । सक्खं न पिबेभिक्खू, जसं सारक्खमप्पणो ॥ ३६ ॥ २५० पियए एगओ + तेणो, न मे कोइ वियाणइ । तस्स पस्सह दोसाइं नियडिं च सुणेह मे ॥ ३७॥ २५१. वड्डइ सोंडिया तस्स, मायामोसं च भिक्खुणो । अयसो य अनिव्वाणं, सययं च असाहुया ॥ ३८ ॥ २५२. निच्चुव्विग्गो जहा तेणो, अत्तकम्मेहिं दुम्मई । तारिसी मरणंते वि, नाऽऽराहेइ संवरं ॥ ३९ ॥ २५३. आयरिए नाराहेइ, समणे यावि तारिसी । गिहत्था वि णं गरहंति, जेण जाणंति तारिसं ॥ ४० ॥ २५४. एवं तु अगुणप्पेही, गुणाणं च विवज्जए । तारिसी मरणं ते वि, नाऽऽराहेइ संवरं ॥ ४१ ॥ २५५. तवं कुव्वइ मेहावी पणीयं वज्जए रसं । मज्ज -प्पमाय- विरओ, तवस्सी अइ उक्कसो ॥ ४२ ॥ २५६. तस्स पस्सह कल्लाणं अणेगसाहुपूइयं । विलं अत्थसंत्तं कित्तइस्सं सुणेह मे ॥ ४३॥ २५७. एवं तु गुणप्पेहीx अगुणाणं + विवज्जए । तारिसो मरणंते वि आराहेइ संवरं ॥ ४४ ॥ २५८. आयरिए आराहेइ समणे यावि तारिसी । हित्था विणं पूयंति जेण जाणंति तारिसं ॥ ४५॥ ३०. (घ) आयतट्ठी- 'आगामिणि काले हितमायतीहितं, आयतीहितेण अत्थी आयत्थाभिलासी ।' (ङ) दशवै. (आ. म. मं. टीका), भा. १, पृ. ५२७ (च) रूक्षवृत्तिः संयमवृत्तिः । (छ) लूहाइ से वित्ती, एतस्स ण णिहारे गिद्धी अस्थि । (ज) तत्र वन्दनाऽभ्युत्थानलाभनिमित्तो मानः, वस्त्र - पात्रादिलाभनिमित्तः सम्मानः । (झ) अहवा माणो एगदेसे कीरइ, सम्माणो पुण सव्वपगारेहिं इति । पाठान्तर— + पियाएगइओ । पाठान्तर—x एवं तु स गुणप्पेही । + अगुणाणं च विवज्जए । २०९ — अगस्त्यचूर्णि, पृ. १३३ — हारि. वृत्ति, पत्र १८७ — जिन. चूर्णि, पृ. २०२ -हा. वृ. प. २०२ — जिन. चूर्णि, पृ. २०२
SR No.003465
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Stahanakvasi
Original Sutra AuthorShayyambhavsuri
AuthorMadhukarmuni, Shobhachad Bharilla, Pushpavati Mahasati
PublisherAgam Prakashan Samiti
Publication Year1985
Total Pages535
LanguageHindi
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy