SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ सर्वजीवाभिगम] [२१७ विवेचन-सूत्रार्थ स्पष्ट ही है। इनकी भावना और युक्ति पूर्व में स्थान-स्थान पर स्पष्ट की जा चुकी है। २५७. अह वा णवविहा सव्वजीवा पण्णत्ता तं जहा-पढमसमयणेरइया अपढ मसमयणेरइया पढमसमयतिरिक्खजोणिया अपढमसमयतिरिक्खजोणिया पढमसमयमणुस्सा अपढमसमयमणुस्सा पढमसमयदेवा अपढमसमयदेवा सिद्धा य। ____ पढमसमयणेरइया णं भंते! कालओ०? गोयमा! एक्कं समयं। अपढमसमयणेरइए णं भंते! ०? जहण्णेणं दस वाससहस्साइं समय-उणाई, उक्कोसेणं तेत्तीसं सागरोवमाइं समयउणाई। पढमसमयतिरिक्खजोणियस्स णं भंते! ०? एक्कं समयं । अपढमसमयतिरिक्खजोणियस्स णं भते! ०? जहण्णेणं खुड्डागं भवग्गहणं समयऊणं, उक्कोसेणं वणस्सइकालो। पढमसमयमणूसे णं भंते! ०? एक्कं समयं। अपढमसमयमणूसे णं भंते! ०? जहण्णेणं खुड्डागं भवग्गहणं समयऊणं, उक्कोसेणं तिण्णि पलिओवमाइं पुव्वकोडिपुहुत्तमब्भहियाई। देवे जहा णेरइए। सिद्धे णं भंते! सिद्धेत्ति कालओ केवचिरं होइ? गोयमा! साइए अपज्जवसिए। पढमसमयणेरइयस्स णं भंते! अंतरं कालओ केवचिरं होइ? गोयमा! जहण्णेणं दस वाससहस्साइं अंतोमुहुत्तमन्भहियाई, उक्कोसेणं वणस्सइकालो। अपढमसमयणेरइयस्स णं भंते! अंतरं ०? जहण्णेणं अंतोमुहुत्तं , उक्कोसेणं वणस्सइकालो। पढमसमयतिरिक्खजोणियस्स णं भंते! अंतरं कालओ० ? जहण्णेणं दो खुड्डागाई भवग्गहणाइं समय-ऊणाइं, उक्कोसेणं वणस्सइकालो। अपढमसमयतिरिक्खजोणियस्सणं भंते! अंतरं कालओ०? जहण्णेणं खुड्डागं भवग्गहणं समयाहियं, उक्कोसेणं सागरोवमसयपुहुत्तं साइरेगं। पढमसमयमणूसस्स जहा पढमसमयतिरिक्खजोणियस्स।अपढमसमयमणूसस्स णं भंते! ०? जहण्णेणं खुड्डागं भवग्गहणं, समयाहियं, उक्कोसेणं वणस्सइकालो। पढ मसमयदेवस्स जहा पढमसमयणेरइयस्स। अपढमसमयदेवस्स जहा अपढमसमयणेरइयस्स। सिद्धस्स णं भंते! ०? साइयस्स अपजवसियस्स णत्थि अंतरं। एएसिणं भंते! पढमसमयणेरइयाणं पढमसमयतिरिक्खजोणियाणं पढमसमयमणूसाणं पढमसमयदेवाण य कयरे ! ०?
SR No.003455
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Stahanakvasi
Original Sutra AuthorN/A
AuthorMadhukarmuni, Rajendramuni, Shobhachad Bharilla
PublisherAgam Prakashan Samiti
Publication Year1991
Total Pages242
LanguageHindi
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_jivajivabhigam
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy