SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ अष्टविधाख्या सप्तम प्रतिपत्ति २२६. तत्थ णं जेते एवमाहंसु - 'अट्ठविहा संसारसमावण्णगा जीवा' ते एवमाहंसुपढमसमयनेरइया, अपढमसमयनेरइया, पढमसमयतिरिक्खजोणिया, अपढमसमयतिरिक्ख - जोणिया, पढमसमयमणुस्सा, अपढमसमयमणुस्सा, पढमसमयदेवा, अपढमसमयदेवा । पढमसमयनेरइयस्स णं भंते! केवइयं कालं ठिई पण्णत्ता? गोयमा ! जहन्नेणं एक्वं समयं, उक्कोसेणं एक्वं समयं । अपढमसमयनेरइयस्स जहन्त्रेणं दसवाससहस्साइं समय- उणाई उक्कोसेणं तेत्तीसं सागरोवमाइं समय - उणाई । पढमसमयतिरिक्खजोणियस्स जहन्नेणं एक्कं समय, उक्कोसेणं एक्कं समयं । अपढमसमयतिरिक्खजोणियस्स जहन्नेणं खुड् डागं भवग्गहणं समय- उणं, उक्कोसेणं तिणिपलिओवमाइं समय - उणाई । एवं मणुस्साणवि जहा तिरिक्खजोणियाणं देवाणं जहा णेरइयाणं ठिई । रइय- देवाणं जा चेव ठिई सा चेव संचिट्ठणा दुविहाणवि । पढमसमयतिरिक्खजोणिए णं भंते । पढमसमयतिरिक्खजोणिएत्ति कालओ केवचिरं होई? गोयमा ! जहन्नेणं एक्कं समयं उक्कोसेणवि एवं समयं । अपढमसमयतिरिक्खजोणियस्स जहन्नेणं खुड्डागं भवग्गहणं समय-ऊणं, उक्कोसेणं वणस्सइकालो । पढमसमयमणुस्साणं जहन्नेणं उक्कोसेणं य एक्कं समयं । अपढमसमयमणुस्साणं जहन्नेणं खुड् डागं भवग्गहणं समय-ऊणं उक्को सेणं तिन्नि पलिओवमाइं पुव्वकोडिपुहुत्तमब्भहियाइं समय - ऊणाइं । २२६. जो आचार्यादि ऐसा कहते हैं कि संसारसमापन्नक जीव आठ प्रकार के हैं, उनके अनुसार ये आठ प्रकार इस तरह हैं - १. प्रथमसमयनैरयिक, २. अप्रथमसमयनैरयिक, ३. प्रथमसमयतिर्यग्योनिक, ४. अप्रथममसमयतिर्यग्योनिक, ५. प्रथमसमयमनुष्य, ६. अप्रथमसमयमनुष्य, ७. प्रथमसमयदेव और ८. अप्रथमसमयदेव । स्थिति- भगवन् ! प्रथमसमयनैरयिक की स्थिति कितनी है ? गौतम! जघन्य से एक समय और उत्कृष्ट से भी एक समय । अप्रथमसमयनैरयिक की जघन्य स्थिति एक समय कम दस हजार वर्ष और उत्कर्ष से एक समय कम तेतीस सागरोपम की है।
SR No.003455
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Stahanakvasi
Original Sutra AuthorN/A
AuthorMadhukarmuni, Rajendramuni, Shobhachad Bharilla
PublisherAgam Prakashan Samiti
Publication Year1991
Total Pages242
LanguageHindi
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_jivajivabhigam
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy