________________
५५४
स्थानाङ्गसूत्रम्
समुप्पज्जति, से णं तेणं विभंगणाणेणं समुप्पण्णेणं पासति पाईणं वा पडिणं वा दाहिणं वा उदीर्ण वा उड्डुं वा जाव सोहम्मे कप्पे । तस्स णं एवं भवति — अस्थि णं मम अतिसेसे णाणदंसणे समुप्पणेएगदसिं लोगाभिगमे । संतेगइया समणा वा माहणा वा एवमाहंसु— पंचदिसिं लोगाभिगमे । जे ते एवमाहंसु, मिच्छं ते एवमाहंसु पढमे विभंगणाणे ।
अहावरे दोच्चे विभंगणाणे —— जया णं तहारूवस्स समणस्स वा माहणस्स वा विभंगणाणे समुप्पज्जति। से णं तेणं विभंगणाणेणं समुप्पण्णेणं पासति पाईणं वा पडिणं वा दाहिणं वा उदी वा उड्डुं वा जाव सोहम्मे कप्पे । तस्स णं एवं भवति — अत्थि णं मम अतिसेसे णाणदंसणे समुप्पण्णेपंचदिसिं लोगाभिगमे। संतेगइया समणा वा माहणा वा एवमाहंसु— एगदिसिं लोगाभिगमे। जे ते एवमाहंसु, मिच्छं ते एवमाहंसु—दोच्चे विभंगणाणे ।
अहावरे तच्चे विभंगणाणे—– जया णं तहारूवस्स समणस्स वा माहणस्स वा विभंगणाणे समुप्पज्जति। से णं तेणं विभंगणाणेणं समुप्पण्णेणं पासति पाणे अतिवातेमाणे, मुसं वयमाणे, अदिण्णमादियमाणे, मेहुणं पडिसेवमाणे, परिग्गहं परिगिण्हमाणे, राइभोयणं भुंजमाणे, पावं च णं कम् कीरमाणं णो पासति । तस्स णं एवं भवति — अत्थि णं मम अतिसेसे णाणदंसणे समुप्पण्णे — किरियावरणे जीवे। संतेगइया समणा वा माहणा वा एवमाहंसु—णो किरियावरणे जीवे । जे ते एवमाहंसु, मिच्छं ते एवमाहंसु तच्चे विभंगणाणे |
अहावरे चउत्थे विभंगणाणे—जया णं तथारूवस्स समणस्स वा माहणस्स वा (विभंगणाणे ) समुपज्जति। से णं णं विभंगणाणेणं समुप्पण्णेणं देवामेव पासति बाहिरब्धंतरए योग्गले परिया पुढेत्तं णाणत्तं फुसित्ता फुरिता फुट्टित्ता विकुव्वित्ता णं चिट्ठित्तए । तस्स णं एवं भवति — अत्थि णं मम अतिसेसे णाणदंसणे समुप्पण्णे – मुदग्गे जीवे । संतेगइया समणा वा माहणा वा एवमाहंसु— अमुदग्गे जीवे । जे ते एवमाहंसु, मिच्छं ते एवमाहंसु चउत्थे विभंगणाणे ।
अहावरे पंचमे विभंगणाणे जया णं तथारूवस्स समणस्स ( वा माहणस्स वा विभंगणाणे समुप्पज्जति । से णं तेणं विभंगणाणेणं समुप्पण्णेणं देवामेव पासति बाहिरब्धंतरए पोग्गलए अपरियाइत्ता पुढेगत्तं णाणत्तं (फुसित्ता फुरित्ता फुट्टित्ता) विउव्वित्ता णं चिट्ठित्तए । तस्स णं एवं भवति — अत्थि (णं मम अतिसेसे णाणदंसणे ) समुप्पण्णे— अमुदग्गे जीवे । संतेगइया समणा वा माहणा वा एवमाहंसु मुदग्गे जीवे । जे ते एवमाहंसु, मिच्छं ते एवमाहंसु पंचमे विभंगणाणे ।
अहावरे छट्ठे विभंगणाणे- जया णं तहारूवस्स समणस्स वा माहणस्स वा ( विभंगणाणे ) समुप्पज्जति। से णं तेणं विभंगणाणेणं समुप्पण्णेणं देवामेव पासति बाहिरब्धंतरए पोग्गले परियाइत्ता वा अपरियाइत्ता वा पुढेगत्तं णाणत्तं फुसित्ता (फुरित्ता फुट्टित्ता) विकुव्वित्ता णं चिट्ठित्तए । तस्सणं एवं भवति अथणं मम अतिसेसे णाणदंसणे समुप्पण्णे रूवी जीवे । संतेगइया समणा वा माहणा वा एवमाहंसु—अरूवी जीवे । जे ते एवमाहंसु मिच्छं ते एवमाहंसु छट्ठे विभंगणाणे |
1