SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ [ २०७ नालन्दकीय : सप्तम अध्ययन : सूत्र ८६५ ] पाणा वि वुच्चति, ते तसा वि वुच्चंती, ते महाकाया, ते चिरद्वितीया जाव श्रयं पि भे देसे णो णेयाउए भवति । (२) तत्थ श्रारेणं जे तसा पाणा जेहि समणोवासगस्स श्रायाणसो जाव दंडे णिक्खित्ते ते ततो ग्राउं विष्पजहंति, विप्पजहित्ता तत्थ आरेणं चेव जे थावरा पाणा जेहि समणोवासगस्स अट्ठाए दंडे प्रणिक्खित्ते प्रणट्टाए दंडे णिक्खित्ते तेसु पच्चायंति, तेहि समणोवासगस्स अट्ठाए दंडे प्रणिक्खित्ते ए दंडे णिक्खित्ते, ते पाणा वि बुच्चंति, ते तसा वि वच्चंति, ते चिरट्ठिइया जाव श्रयं पि मे देसे याउ भवति । (३) तत्थ जे ते आरेणं तसा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते, ते ततो नाउं विप्पजहंति, विप्पजहित्ता तत्थ परेणं जे तस थावरपाणा जहि समणोवासगस्स आयाणसो मरणंताए [ दंडे णिक्खित्ते ] तेसु पच्चायंति, तेहि समणोवासगस्स सुपच्चवखातं भवति, ते पाणा वि जाव श्रयं पि भे देसे णो णेयाउए भवति । (४) तत्थ जे ते आरेणं थावरा पाणा जेहिं समणोवासगस्स श्रट्ठाए दंडे श्रणिक्खित्ते श्रणट्टाए णिक्खित्ते ते ततो नाउं विप्पजहंति, विष्पजहित्ता तत्थ श्रारेणं जे तसा पाणा जहि समणोवासगस्स श्रयाणसो श्रामरणंताए दंडे णिक्खिते तेसु पच्चायंति, तेहिं समणोवासगस्स सुपच्चक्खातं भवति, ते पाणा वि जाव श्रयं पि भे देसे णो णेयाउए भवति । (५) तत्थ जे ते श्रारेणं थावरा पाणा जेहि समणोवासगस्स प्रट्ठाए दंडे प्रणिक्खित्ते श्रणट्ठाए णिक्खित्ते, ते ततो नाउं विप्पजहंति, विप्पजहित्ता तत्थ श्रारेणं चेव जे थावरा पाणा जेहिं समणोवाससट्टा दंडे प्रणिक्खित्ते प्रणट्ठाए णिक्खित्ते तेसु पच्चायंति, तेहिं समणोवासगस्स सुपच्चक्खायं भवति ते पाणा वि जाव श्रयं पि भे णो णेयाउए भवति । (६) तत्थ जे ते प्रारेणं थावरा पाणा जेहि समणोवासगस्स प्रट्टाए दंडे प्रणिक्खित्ते प्रणद्वाएं णिक्खित्ते ते ततो नाउं विप्पजहंति, विप्पजहित्ता तत्थ परेणं चेव जे तस थावरा पाणा जहि समणोवासगस्स श्रायाणसो श्रामरणंताए दंडे णिक्खित्ते तेसु पच्चार्यंति तेसु समणोवासगस्स सुपच्चक्खातं भवति, ते पाणा वि जाव श्रयं पि भे देसे णो णेयाउए भवति । (७) तत्थ जे ते परेणं तस थावरा पाणा जेहि समणोवासगस्स आयाणसो श्रामरणंताए दंडे णिखित्ते ते ततो नाउं विप्पजहंति, विप्वजहित्ता तत्थ प्रारेणं जे तसा पाणा जहि समणोवासगस्स श्रायाणसो [श्रामरणंताए दंडे णिक्खित्ते] तेसु पच्चायंति, तहि समणोवासगस्स सुपच्चक्खायं भवति, ते पाणा वि जाव श्रयं पि भेदेसे णो णेयाउए भवति । (८) तत्थ ते परेणं तस-यावर पाणा जेहिं समणोवासगस्स श्रायाणसो [ श्रामरणंताए दंडे णिक्खित्ते] ते ततो नाउं विष्पजहंति, विप्पजहित्ता तत्थ श्रारेणं जे थावर पाणा जेहिं समणोवासगस्स श्रद्वा दंडे प्रणिक्खिते श्रणट्टाए दंडे णिक्खित्ते तेसु पच्चायंति, तहि समणोंवासगस्स [सुपच्चक्वायं भवति ], ते पाणा वि जाव श्रयं पि भेदेसे णो णेयाउए भवति ।
SR No.003439
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Stahanakvasi
Original Sutra AuthorN/A
AuthorMadhukarmuni, Shreechand Surana, Ratanmuni, Shobhachad Bharilla
PublisherAgam Prakashan Samiti
Publication Year1982
Total Pages282
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_sutrakritang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy