SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ गाथा ४४७ से ४६० ४४८. धोयणं रयणं चेव, वत्थोकम्म विरेयणं । वमणंजण पलिमंथं, तं विज्जं परिजाणिया ॥ १२ ॥ ४४६. गंध मल्ल सिणाणं च, दंतपक्खालणं तहा । परिग्गहित्थि कम्मं च तं विज्जं परिजाणिया ॥ १३ ॥ ४५०. उद्देसियं कीयगडं, पामिच्चं चेव आहडं । पूर्ति अणेसणिज्जं च तं विज्जं परिजाणिया ॥। १४ ।। ४५१. आसूणिमक्खिरागं च, गिद्ध वधायकम्मगं । उच्छोलणं च कक्कं च तं विज्जं परिजाणिया ।। १५ ।। ४५२. संपसारी कयकिरिओ, परिणायतणाणि य । सागारिfपड च तं विज्जं परिजाणिया ॥ १६ ॥ ४०३. अट्टापदं ण सिक्खेज्जा, वेधादीयं च णो वदे । हत्थकम्मं विवादं च तं विज्जं परिजाणिया ॥ १७ ॥ ४५४. पाणहाओ य छत्तं च, णालियं वालवीयणं । परकिरियं अन्नमन्न च तं विज्जं परिजाणिया ॥ १८ ॥ ४५५. उच्चारं पासवणं, हरितेसु ण करे मुणी । विडे वा वि साट्टु, णायमेज्ज कयाइ वि ॥ १६ ॥ ४५६. परमत्ते अन्नपाणं च ण भुजेज्जा कयाइ वि । परवत्थमचेलो वि, तं विज्जं परिजाणिया ॥ २० ॥ ४५७. आसंदी पलियंके य, णिसिज्जं च गिहंतरे । संपुच्छणं च सरणं च तं विज्जं परिजाणिया ।। २१ ॥ ४५८. जसं कित्ति सिलोगं च जा य वंदणपूयणा । सव्वलोयंसि जे कामा, तं विज्जं परिजाणिया ॥ २२ ॥ ४५६. जेणेहं णिव्वहे भिक्खू, अन्न-पाणं तहाविहं । अणुपदा मनसि तं विज्जं परिजाणिया ।। २३ ॥ ४६०. एवं उदाहु निग्गंथे, महावीरे महामुणी । अतणावंसी से, धम्मं देसितवं सुतं ॥ २४ ॥ ३६३
SR No.003438
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Stahanakvasi
Original Sutra AuthorN/A
AuthorMadhukarmuni, Shreechand Surana, Ratanmuni, Shobhachad Bharilla
PublisherAgam Prakashan Samiti
Publication Year1982
Total Pages565
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy