SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ द्वितीय र प्राय: साचा २७८ से २६५ २८५. कुट्ट अगुरु तरारु च, संपिढें समं उसीरेण । तेल्लं मुहं भिलिजाए, वेणुफलाइं सन्निधाणाए ॥ ८॥ २८६. नंदीचुण्णगाई पहराहि, छत्तोवाहणं च जाणाहि। सत्थं च सूवच्छेयाए, आणीलं च वत्ययं रयावेहि ॥ ६ ॥ २८७. सुफणि च सागपामाए, आमलगाइं वगाहरणं च । तिलगकरणिमंजणसलागं, घिसु मे विधूणयं विजाणाहि ॥ १० ॥ २८८. संडासगं च फणिहं च, सोहलिपासगं च आणाहि । आदंसगं पयच्छाहि, वंतपक्खालणं पवेसेहि ॥ ११ ॥ २८६. पूयफलं तंबोलं च, सूईसुत्तगं च जाणाहि। . कोसं च मोयमेहाए, सुप्पुक्खलगं च खारगलणं च ॥ १२ ॥ २६०. चंदालगं च करगं च, वच्चघरगं च आउसो ! खणाहि । सरपादगं च जाताए, गोरहगं च सामणेराए ॥ १३ ॥ २६१. घडिगं च डिडिमयं च, चेलगोलं कुमारभूताए। वासं समभियावन्न, आवसहं च जाण भत्तं च ॥ १४ ॥ २६२. आसंदियं च नवसुत्तं, पाउल्साइं संकमट्ठाए। अदु पुत्तदोहलवाए, आणप्पा हवंति दासा वा ॥ १५ ।। २६३. जाते फले समुप्पन्न, गेण्हसु वा णं अहवा जहाहि । अह पुत्तपोसिणो एगे, भारवहा हवंति उट्टा वा ॥ १६ ॥ २९४. राओ वि उठ्ठिया संता, दारगं संठवेंति धाती वा। सुहिरीमणा वि ते संता, वत्थधुवा हवंति हंसा वा ॥ १७ ॥ २९५ एवं बहुहिं कयपुव्वं, भोगत्थाए जेऽभियावन्ना। दासे मिए व पेस्से वा, पसुभूते वा से ण वा केइ ॥ १८ ॥ २७८. रागद्वेषरहित (ओज) साधु भोगों में कदापि अनुरक्त न हो । (यदि चित्त में) भोग-कामना प्रादुर्भूत हो तो (ज्ञान-ज्ञानबल) द्वारा) उससे विरक्त हो जाय । भोगों के सेवन से श्रमणों की जो हानि अथवा विडम्बना होती है, तथा कई साधु जिस प्रकार भोग भोगते हैं, उसे सुनो। २७६. इसके पश्चात् चारित्र से भ्रष्ट, स्त्रियों में मूच्छित-आसक्त, कामभोगों में अतिप्रवृत्त (दत्त.
SR No.003438
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Stahanakvasi
Original Sutra AuthorN/A
AuthorMadhukarmuni, Shreechand Surana, Ratanmuni, Shobhachad Bharilla
PublisherAgam Prakashan Samiti
Publication Year1982
Total Pages565
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy