________________
२९-9.]
जीतकल्पचूर्णि-विषमपदव्याख्या
मुहणंतए यत्ति-एगेण साहुणा लद्धं मुहणंतगं ।आणियं तं गुरुणा गहियं । इत्थ वि सव्वं पुवखाणगसरिसं । नवरं तं मुहर्णतगं पच्चप्पिणंतस्स न गहियं जीवंते गओ राओ। साहुविरहं लभित्ता, गेण्हसि भणंतो, गाढं गले गिण्हइ । संमूढेण गुरुणा वि सो गहिओ। दोवि मया ॥२॥
सिहरिणि त्ति-एगेण साहुणा उक्कोसा मज्झिया सिहरिणी लद्धा । गुरुणो आलोइया निमंतिया। गुरुणा सव्वं आवीया। से साहू पत्थरं उग्गिरित्ता आगओ। अन्नेहिं वारिओ । तहावि अणुवसंतो । गुरुणा सगणे चेव भत्तं पञ्चक्खाणं, नो अन्नं गच्छं गओ ॥ ३ ॥
उलुयच्छिओ त्ति-एगो साहू अत्थं गए सूरिए सीवंतो गुरुणा भणिओ-पेच्छसि उलुगच्छी । सो रुट्ठो भणइ-एवं भणंतस्स दोवि अच्छीणि ते उद्धरामि। एत्थ वि गुरुणा खामिओ।नोवसंतो भणइ-ते अच्छीणि उद्धरामि । तओ सो रओहरणाओ अयोमयं किलयं कङ्किऊण दोवि अच्छी णि उद्धरित्तु ढोवेइ ॥४॥
एए चउरो वि लिंगपारंची। विसयदुढे वि चउभंगो त्ति-यथा सलिंगी सलिंगसाध्वीं सेवते । १। सलिंगी गिहिलिंगीस्त्रीं । २ । सलिंगी अनलिंगे परिघ्राजिकां। ३ । अन्नलिंगी अन्नलिंगे। ४ । शून्योऽयं । परपक्षकषायदुष्टस्तु राजवधक-उदायिनृपमारकवत् । सपक्षविषयदुष्टस्तु साध्वीकामुकः । स च
पावाणं पावयरो दिट्ठिभासो वि सो न कम्पइ हु । जो जिणमुदं समणि नमिऊण तमेव धरिसेइ ॥
परपक्षविषयदुष्टस्तु-राजग्गमहिष्यधिगन्ता, अमात्ययुवराजसेनापत्याद्यग्रमहिषीसेवकश्च । दुट्टे पारंचिए त्ति व्याख्यातम् ।
सम्प्रति मूढे पारंचिए त्ति व्याख्यायते [गाथा ९६]-स्त्यानर्द्धिनिद्राप्रमादवान् प्रमत्तः मूढोऽपि च एवात्र व्याख्येयः-पञ्चमनिद्रापरो यः अतिसंक्लिष्टपरिणामात् स्त्यानर्द्धिनिद्रोपगतो दिनदृष्टमर्थमुत्थाय प्रसाधयति । वावारए त्ति-व्यापारयति । तदुदये च केसवार्धबलसदृशी शक्तिर्भवति प्रथमसंहननिनः । चूर्णिकृदप्यने पारांचिकविधौ पमत्तपारंचिए इति पाठं दर्शयिष्यति ।
२९–9. पोग्गलेत्यादि-पोग्गलं-मंसं १. मोदगा-लड्डया २. दन्ता-हत्थिदंता ३. फरुसगो-कुम्भकारो ४. वडसाला-डाली ५. एते थीणद्धीए उदाहरणा।
तस्थ पोग्गले जहा-एगंमि गामे एगो कुटुंबी। पक्काणि य तेलियाणि य तिमण्णेसु य अणेगसो मंसप्पगारा भक्खेइ । सो य तहारूवाणं थेराणं अंतिए धम्मं सोऊण पव्वइओ। विहरइ गामाइसु । तेण य एगत्थगामे मंसत्थिएहिं महिसो विगिंचमाणो दिट्ठो। तस्स मंसे अभिलासो जाओ। सो तेण अभिलासेण अव्वोच्छिन्नेण भुत्तो। एवं अववच्छिनेण वियारभूमिं गओ। चरिमा सुत्तपोरुसी कया। पाउसीयावस्सया कया । तदभिलासी चेव सुत्तो । सुत्तस्सेव थीणद्धी जाया । सो उढिओ गओ महिसमंडलं । अन्नं हंतुं भक्खियं सेसं आगंतुं उवस्सयस्सोवरि ठवियं । पञ्चसे गुरूण आलोएइ-एरिसो सुविणो दिहो। साहूहिं दिसावलोयं करितेहिं दिटुं कुणिमं । जहा एस थीणद्धी । थीणद्धिस्स लिंगपारंचियं पायच्छित्तं । तं से दिन्नं ॥१॥
मोयगेत्ति-एको साहू भिक्खं हिंडतो मोयगभत्तं पासइ । सुचिरं उविक्खियं न लद्धं । गओ जाव तदज्झवसिओ सुत्तो। उप्पन्ना थीणद्धी। राओ तं गिहं गंतुं भंतूण तं कवाडं मोयगे भक्खयति । सेसे पडिग्गहे ऐनुमागओ। वियडणं । चरिमाए भायणाणि पडिलेहंतेण दिट्ठा। एयस्स लिंगपारश्चियं ॥२॥
त्ति-एगो साहू गोपुरनिग्गओ हत्थिणा पक्खित्तो कहवि पलाओ। रुसिओ चेव पसुत्तो। उदिना थीणद्धी। उद्विउंगओ, पुरकवाडे भंतूण गजो वावाइओ। दंतमुसले गहेऊणमुवागओ। उवस्सयबाहिं ठवित्ता पुणरवि पासुत्तो। पभाए उढिओ सुविणं आलोएइ । साहूणं गयदंतदरिसणं नायं। तहेव विसजिओ ॥३॥
फरुसग त्ति-एगमि महंते गच्छे कुम्भकारो पव्वइओ। तस्स राओ सुत्तस्स थीणद्धी उइन्ना । सो य मट्टीपच्छेयम्भासा समीवत्थाण साहूण शिराणि छिदिउमारद्धो। ताणि सिराणि कलेवराणि य एगते पडद । सेसा ओसरीया। पुणरवि पासुत्तो। सुषिणमालोयणं । पभाए साहुसंभारणं नायं । दिन्नं च से लिंगपारंचियं ॥४॥
८ जी० क.चु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org