________________
२७-14. २८-17 ]
जीतकल्पचूर्णि-विषमपदव्याख्या
Anmonal
उजेणी उस्सन्नं दो वणिया पुच्छिऊण आयरियं । ववहारं ववहरती ताहे सो तेसि साहेइ ॥१॥ तस्स य भगिणीपत्तो भोगभिलासीओ मंचए लिंग। तो अणुकंपा भणई-किं काहिसि तं विणत्थेण॥३॥ ता वच्च ते वणिए, भणाहि-अत्थं पयच्छह मज्झम । तेण य गंतु भणिया तो तेसिं बेइ अह एक्को ॥३॥ कत्तो अत्थो अम्हं कि सउणी रूवए इहं हगई। बीओ चंगेरि भरेवि निग्गउ नउलयाणं तु ॥४॥ गिण्हिसु जावइएहिं कज्जत्ती गहिय तेण जावट्ठो। बिइयं मि हायणंमी किं गिण्हामो त्ति ते बिंति ॥५॥ भणिओ सउणी इत्तो तणकटुं वत्थरूयकप्पासे। नेहगुलधनमाई अन्तो नयरस्स हावेहि ॥ ६ ॥ बिइउ य तेहिं भणिओ सव्वदाणेण गिण्ह तणकट्ठ। नगरबहि ठावावय गहिएणुवरिं च वासासु ॥ ७ ॥ छइएसुं गेहेसुं पलित्ते दहूं तओ उ तं नगरे । तणकट्ठाणं पुंजो अइव महग्यो उ सो जाओ॥ ८॥ . दडमियरस्स सव्वं ताहे सो गंतु भणइ आयरियं । उच्छाहिओ अहोहं किं तु न नायं इमं तुब्भे ॥९॥ किं सउणी य निमित्तं हगं ति अम्हं ति भणइ नेमित्ती । होइ कयावि तहन्नय रूठं नाउं तओ खामे ॥१०॥
भव्वग त्ति भागिनेयः । प्रतिभन्नो व्रतपालनात् । चंगोडगो च्छघडयं रूवई भरिय नउलाणं घेत्तूण उवहिओ। तदनु घृतगुडादिपण्यस्य पत्तनान्तर्मध्ये सङ्ग्रहोपदेशं दत्तवान् । द्वितीयस्य रूपकदातुर्वशतृणकाष्टादीनां संग्रह पत्तनात् बहिष्टादुपदिष्टवान् । पत्तनान्तर्दग्धपण्यस्य सम्मुखं ब्रवीति किं शकुनिका निमित्तं हदंते । एवं विधार्थोपादानकारिणः पुरुषस्याभ्युत्थितस्य व्रतग्रहणाय तत्र क्षेत्रे प्रायश्चित्तं दातुं न कल्पते ।
२७-14. हत्थालम्बोत्ति-हत्थालंब इव हत्थालंबस्तं ददत् । अशिवपुररोहा(धा)दौ तत्प्रशमनार्थमभिचारुकमंत्रविद्यादि प्रयुजान इत्यर्थः । हत्थायालो त्ति-हस्तेन आताडनं हस्तातालस्तं दलमाणे ददत् । यष्टिमुष्टिल. गुडादिभिर्मरणादिनिरपेक्ष आत्मनः परस्य वा प्रहरनिति भावः । तत्र
आयरियस्स विणासे गच्छे अहवावि कुलगणे संघे। पंचेंदियवोरमणं पिकाउं नित्थारणं कुज्जा ॥ एवं खु करेंतेणं अव्वोच्छित्ती कया उ तित्थंमि । जयवि सरीरावाओ तहवि य आराहओ सो उ॥
अन्यस्तु सामर्थे सति आगाढेऽपि प्रयोजने न प्रयुक्ते यः स विराधकः । २७-21. कीरइ० गाहा [८९] सो य आचार्यादिः । एत्थ चउभंगो त्ति-दवलिंग-भावलिंगपदद्वयेन भङ्गचतुष्टयं यथा-दव्वलिंगेन रजोहरणादिना अणवटुप्पो महाव्रतादिना भावलिङ्गेन च। १। दव्वलिंगेणाऽण, न भावलिंगेनेति शून्यः।२। भावलिङ्गेन अनवटुप्पो न दव्वलिंगेण । ३ । भावलिंगेण अणवठ्ठप्पो; असंभवि भंगोऽयं ।।।
२७-24. सपक्खपरपक्खे प्रदुष्टस्तैन्यादिदोषैः स्तैन्यद्वयं सूचितम् । १। स्वपक्षपरपक्षघातनोद्यतो निरपेक्षतया अनेन हस्तातालो गृहीतः । हत्थालंबो अत्थादाणो य इत्यनेन तृतीयभङ्गमाह । द्वितीयचतुर्थभङ्गौ असंभविनौ।
२७-28. जहा अत्थादाणिओ त्तियोऽर्थमुत्पादयति निमित्ता स। उत्तमद्वेत्यादि । तत्थेव त्तिस्वस्थाने । ओसन्नाइ अन्नयरस्स खस्थानत्यागे सति भावलिङ्गं दीयते ।
२७-35. संघाधिक्षेपो जात्यादिना ज्ञेयः। २८-4. सुहसाय त्ति सुखखापाः । २८-2. न जईणं ति-वच्छला इति योग्यम् ।
२८-7. आशातनया तपोऽनवस्थाप्यः कियता कालेन स्यादित्याह-जहन्नेणेत्यादि । एतावत्कालादूर्ध्व असौ व्रतेषु स्थाप्यते। २८-12. तवस्सी यत्ति-तपोऽन्वितः। २८-14. निजहणारिहो त्ति-गच्छात्पृथक्करणार्हः सः । सूत्रे सव्वो वि त्ति पदम् ।
२८-17. आशातना-प्रतिसेवानवस्थाप्यो द्विप्रकारोऽपि मूलाई उक्त उत्सर्गतः । अववाएण कुलादि-कार्यकारी । तदधीनानि कार्याणि । उत्तम कार्य बहुजनसाध्यं शृङ्गनादितकार्यमुच्यते । तत्प्रसाधितं येन भवति ।
संवासो से कप्पइ ति-[ मूलसूत्रस्थं वाक्यमिदं ]-एकत्र निवसनं गच्छमध्ये तस्य कल्पते । नालपणसंभाषणादीनि । अयमत्र भावार्थ:-गाथोक्तवन्दनादिक्रियाकरणसंभाषणादिक्रियापरिहारेण च एकत्र संवसनमात्रं मुक्त्वा तपस अनवस्थाप्यलक्षणस्य विधिना प्रतिपत्तिः स्वीकारोऽनवस्थाप्यतपःप्रतिपत्तिः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org