________________
१२
सिद्धसेनसूरिकया
[गाथा २२-२७.
२२. 'उद्देस' इञ्चाइ । सुत्ते उद्देस-समुद्देस-अणुन्नासु सत्तावीसं ऊसासा उस्लग्गो कीरइ । सुयक्खन्धङ्गपरियट्टणुत्तरकाले य सत्तावीसुस्सासपरिमाणुस्सग्गकरणं । पट्ठवणपडिक्कमणे अट्टसासगपरिमाणुस्सग्गकरणं । आइसहेण दुनिमित्तावसउणपडिघायनिमित्तं अट्टसासमु. स्सगं करेइ । एयं काउस्सग्गारिहं भणियं ॥५॥ 5 २३. 'उद्देसज्झयणे' इच्चाइ । उस्सग्गाभिहाणाणन्तरं तवारिहं भण्णइ । तत्थ नाणायाराइयारो दुविहो-ओहओ, विभागओ य । तत्थ विभागेण उद्देसग-अज्झयण-सुयक्खन्ध-अङ्गाणं कमसो य परिवाडीए कमेण, पमाइस्स कालाइक्कमणाइसु त्ति सम्बज्झइ । पमाइगहणं, कालविणय-बहुमाण-उवहाण-अनिण्हवण-विवजया अइयारो होइ । वञ्जणमेय-अत्थमेय-तदुभयमेया
वा कया अइयारो होइ नाणस्स । एएसिं अट्ठण्हपयाणमन्नयरट्ठाणट्ठिओ नाणाइयारे वट्टइ । 10 अकाले सज्झायकरणं असज्झाइए वा करणं; एस कालाइयारो। विणयं न पउआइ, जच्चाइएहिं वा
मयावलेवलित्तो विणयभंग करेइ, हीलइ वा; एवमाइ विणयाइआरो। सुए गुरुम्मि य बहुमाणभत्तीओ न करेइ । भत्ती उवयारमेत्तं । बहुमाणो ओरसो सिणेहसम्बन्धो आयरियाणं उवरि सो घा न कओ। उवहाणं तवचरणं आयंबिलाइयं न करेइ । निण्हवणं अवलवणं । जस्स सगासे
अहीयं तदुहेसेण भणइ 'नाहं तस्स सगासे अहिजिओ'। जुगप्पहाणं वा सूरिं समुद्दिसइ; 16 सयमेव वाहिजियं भणइ । एसा निण्हवणा । वञ्जयइ जेण अत्थो तं वक्षणं । सुत्तस्स सन्ना । तं
च सुत्तं मत्तऽक्खरबिन्दूहिं ऊणमइरित्तं वा करेइ, सक्कयं वा करेइ, अनामिहाणेण वा भणइ । एस वक्षणमेओ । एवमत्थमेय तदुभयभेया वि नेया।
२४. 'निविगइय'-इच्चाइ। उद्देसगाइयारे निधिगइयं । अज्झयणाइयारे पुरिमहुं । सुयक्ख'न्धाइयारे एगासणयं । अंगाइयारे आयंबिलं । अणागाढे एयं । आगाढे पुण एएसु चेव ठाणेसु 20 पुरिमट्ठाइ-अन्भत्तट्ट-पजवसाणं । अत्थसुणणे वि पुरिमड्ढाइ-खमण-पजन्तमेएसु चेव ठाणेसु । एयं विभागपच्छित्तं भणियं । इयाणि ओहेण भन्नइ। -
२५. 'सामन्नं पुण' इच्चाइ । सबम्मि चेव सुत्ते ओहेण अविसेसिए आयामं । अत्थे य अविसेसिए अब्भत्तहो। कमेण अहिजन्तो न ताव पावइ तं सुत्तं अत्थं वा परियाओ वा न पूरइ सो अपत्तो (१); अवरो अपत्तो अजोगो। तितिणिचवलचित्त गाणंगणियाइ-णेगदोस 25 संजुत्तो (२); अन्नोवि अपत्तो वयसा सुएण वा (३) एएसिं सवेसिं चेव जो वायणं देइ उद्देस
समुद्देसणुन्ना वा करेइ तस्स वि खमणं । 'च' सहेण जइ पत्तं न वाएइ सुएण, पत्तं वा जोगं न वाएइ, वत्तं वा वयसुएहिं । एएसिं च उद्देसणादि जो न करेइ वा तस्स अब्भत्तट्ठो।
२६. 'कालाविसजण'-इच्चाह । कालाविसजणं कालस्स अपडिक्कमणं । 'आई'सद्देण अणुओगस्स अविसजणं । 'मंडलि-वसुहा' मंडलि-भूमी सा तिविहा सुत्ते अत्थे भोयणे 30 एएसिं तिण्हवि अप्पमजणे निधीयं । सुत्ते अत्थे वा निसेजं न करेइ । अक्खे वा न रपति त खमणं, 'च' सहा वंदण-काउसग्गे ण करेति तहावि खमणं चेव।
२७. 'आगाढाणागाढम्मि' इच्चाइ । जोगो दुविहो-आगाढो अणागाढो य । आगाढे सच्च भंगो देसभंगो य । अणागाढे वि सवभंगो देसभंगो य। सच्चभंगो नाम आयंबिलं न करेइ विगईओ सेवइ । देसभंगो नाम विगई भुजेऊण पच्छा काउस्सग्गं करेइ। सयमेव वा काउ 35 स्सग्गं काऊण भुञ्जइ, विगई वा एगटुं गेण्हइ । अभणिओ' वा 'संदिसह काउस्सग्गं करेमिति
1B वीईयं। 2 A यखं। 3 A. एक्कासः। 4 Bहाणे। 5A ओहेणं । 6F तितिणियचलचि०। 7 A अव्वत्तो । 8A अणिओ०। 9 A तिहा। 10B गिइ। 11A अभिणि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org